Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तस्याः कथनं सम्पूर्णमासीदस्माकं चोपस्थितानां समेषां नेत्राण्यश्रुपूरेण पूर्णान्यासन् प्रियदर्शना मम वक्षसि स्वमुखं हस्तयोर्विधाय रुदत्येवाऽऽसीत् । अहं रुदितवांस्तां च रुदतीं नैवाऽवरुद्धवान् । कानिचित् क्षणानि व्यतीतानि । मया प्रियपुत्र्याः शिरसि स्वहस्तः प्रेम्णा प्रसारितः । पश्चाच्चाऽवदं " यदा कोऽपि स्वधार्मिकता - नैतिकता- कुलीनतादिषु विषयेष्वाक्षेपं कुर्यात्तदा यानि मोचयितुमर्हाणि तान्यश्रूण्येतावत्यां क्षुद्रविपत्तौ मुञ्चती भवती श्राविकाया अश्रूणामुपरि कलङ्कं मा निधा वत्से !" इत्युक्त्वा स्वोत्तरीयेण तस्या अश्रूणि मार्जितवान् । तस्याश्च मुखं दृष्ट्वा - "वत्से ! त्वं तु जिनधर्मकोविदाऽसि । कर्मग्रन्थकुशलाऽसि । सतीजनचरित्राणि बहुधा श्रुतपूर्विण्यसि । अद्य परं तेषां समेषां परीक्षाकालः । यद्येवं धैर्यच्युति करिष्यसि तदा सर्वज्ञशास्त्रे नीलिमा लगिष्यति वत्से !" ममाऽपि तैस्तैर्वचनैः सा स्वस्था धीरा च सञ्जाता । मया सहसा स्मृतं, तस्यै च कथितम् " अन्यच्च पुत्रि ! एषु दिनेष्वस्माकं वसतौ " सुव्रता " गणिनी महता परिकरेण समवसृताऽस्ति । वत्से ! त्वमपि तस्याः सेवायां धर्माचरणे चाऽहर्निशं निरता तिष्ठ | धर्मस्य प्रभावेणैव भवत्या आपत्तिर्निर्मूलाऽवश्यं भविष्यत्येव" । सा शान्तोपशान्ता सर्वदुःखं विस्मृत्य धर्माचरणे मग्ना तिष्ठति । भगवंस्तस्या अत्राऽऽगतायाः षण्मासा अद्य समाप्ताः । मया बहुधा शुद्धिः कारिता । परं काऽपि मम जामातुः प्रवृत्तिर्नैवोपलब्धवानस्म्यहम् । अन्यच्च भगवन् ! तेन सागरदत्तेन वामनमङ्गुल्या निर्दिशता' कथितं - "एषो वामनो मम जामातुः कथां जानाति परं स स्पष्टं न वदति- मयाऽस्य ग्रहणाय मम पुत्रो धनदो नियुक्तः परं तच्छक्यमेव नाऽभूत् कदाचिदपि ।" पश्चात् क्षणं मौनं स्थित्वा पश्चाच्च सागरदत्तेन पुनः कथितं "भगवन्तः ! अनन्यशरण्यस्य तर्हि मे भवानेव शरणमस्तु मम दुःखं शान्तयतु, कृपया जामातुः प्रवृत्तिं सत्यां कथयित्वा । "
"
पर्षत्सर्वाऽपि स्तब्धाऽऽसीत् । सर्वेषां दृष्टिः प्रश्नकरम्बिता कदाचिद्वामने कदाचिच्च . कुम्भगणधरे निपतति स्म । तदा च भगवानपि कुम्भगणी हसन्मुखं वामनं दृष्टिक्षेपेण • पवित्रयित्वा स्वकथनमारभत । " श्रेष्ठिन् ! स भवतो जामाता न सामान्यः, अपि त्वसामान्यशक्तिशाली । यत्र च शक्तिर्विद्यते तत्र महत्वाकाङ्क्षाः सहसोद्गच्छन्त्येव । सागर !: भवतो जामातुर्विषयेऽप्येवमेव किञ्चिद्धटितम् । तस्यां रात्रौ तव जामाता वीरभद्रः शय्योपरि सुप्तोऽप्यन्निद्र आसीत् । काचिन्महती विचारविद्युत् तस्य निद्रामवरुन्धानाऽऽसीत् । स विचारयति स्म “अहं कलानां पारगामी । बहुमन्त्रतन्त्रविद्यागुटिकादयो मम सिद्धाः । सर्वविधेषु विज्ञानेषु • पारगाम्यहम् । सर्वप्रकारेष्विन्द्रजालेषु मम मेधाऽद्वितीया । कर्ममात्रेऽहं समर्थतरः । परं ते सर्वे विद्यामन्त्रगुटिकाः, कलाविज्ञानं, कर्मकोविदता, इन्द्रजालं वा निरर्थकान्येव । यतस्तेभ्यो मम न कोऽपि लाभः । अपि चाऽहं तेषामुपयोगेन जनान् रञ्जयितुमपि न शक्नोमि । अत्र किन्तु •
1
Jain Education International
८४
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138