Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ ............................................... . . . . . . . . . . . . . . . . . . . . . .. : चाऽनुशिक्ष्य ताम्रलिप्तो प्रति वालयित्वा चाऽहं कृतार्थो विगतभारः सदा धर्मध्याने निरतस्तिष्ठामि । पौषधादिवतैश्च स्वात्मानं प्रव्रज्यायै भावयंस्तिष्ठामि ।। कदाचित्पर्वतिथावहं पौषधं कृत्वाऽन्यदिने पारणायै स्वगृहं प्रत्यागच्छन्नासं तदा च. मया किं दृष्टम् ? । हा ! एकत: प्रियदर्शनां मम प्रियपुत्रीं स्वसखिमात्रपरिकरां मम गृहाभ्यर्णे: स्वयमेवा-ऽऽगच्छन्ती दृष्टवानहम् । तत्कालमेव च वजाहत इव हतप्रभोऽभवम्- "एषा: सखिमात्रपरिकरा कथं दृश्यते? किं घटितं स्यात् ? अस्या आगमनवार्ताऽपि काऽपि नासीत् ?: अकस्मात्कथमागता? किं जामात्रा त्यक्ता ? न स कुलीनः कदाप्येवं कुर्यात् तदा किं वा. जातं स्यात् ?" विकल्पान्दोलने दोलायमानेन मया किंचित्कालात् स्वस्थितिः प्राप्ता । तदा: च यावता किञ्चित्पदानि तदभिमुखमगच्छं, तावतैव मां दूरादागच्छन्तं दृष्ट्वा सैव धावित्वा मम: पादयोः पतित्वा रोदनमेवाऽऽरब्धवती । तदा "निश्चितमशुभं किञ्चिद्धटित''मिति विचार्य मया: सा शनैरुत्थापिता-ऽऽश्वासिता स्वगृहं चाऽऽनायिता। प्राभातिकं सर्वं व्याकुलतासहिततया त्वरयैव समाप्य तदभ्यणे मया गतम् । यत्र च: परिवारजना सर्वे मिलिता आसन् । मध्य आसीन्मम प्रियदुहिता, श्वेतया शाटिकया: सज्जाऽलङ्काररहिता च । तस्यास्तामेतामवस्थां दृष्टवता मया मम माता सहसा स्मृता, या चः बालविधवाऽऽसीत् । आपादमस्तकं काऽपि चिन्ताविद्युन्मामकम्पयत् । तयाऽन्यैश्चा-: ऽहमभ्युत्थापितो। मया सा प्रेम्णा स्वोत्सङ्ग स्थापिता । पश्चाच्च प्रश्नपूर्णया दृष्ट्याऽहं तस्याः: प्रधानसखीं प्रियसुन्दरीं दृष्टवान् । तदा च साऽपि कथनं प्रारभत "ऋषभदत्त श्रेष्ठि-भद्रादेवी-वीरभद्रसदृशाश्च श्वशुर-श्वश्रू-पतयोऽतिभाग्यसम्भारलभ्याः ।: मम स्वामिन्यपि स्वजीवनं धन्यम्मन्या महताऽऽदरेणाऽऽनन्देन गुरूणामार्यपुत्रस्य च सेवायां: निरता कालं सुखेनैव यापयन्त्यासीत् । परं भाग्यसरसि कदाचिद्वारिपूरमागच्छति, कदाचिच्च: निर्जला शुष्कताऽपि तत्र परिजृम्भन् दृश्यते । स्वस्य सुखं कदाचिद्वा स्वप्नमेव भविष्यति इति: कोऽपि न जानाति खलु ।" अन्तरैव प्रियदर्शना सर्वान् रोदयन्ती रोदनमारब्धवती । स्वजनानां: गभीरतोत्सुकता च वर्धमाना आसीत् । किञ्चित्कालानन्तरं कथञ्चिद्वा धैर्यं निधाय रुदती: त्रुटत्स्वरा प्रियसुन्दरी अवदत्- "मम स्वामिन्या जीवनेऽपि किञ्चिदेतादृगेवाऽघटितं घटितम् ।। अकस्मात्कारणादतर्किततयाऽज्ञाततया च स भवतो जामाता एनामेकाकिनी परित्यज्य: कमप्यकथयित्वा कुत्रचिद्वा गतोऽस्ति । अस्माभिः सर्वैस्तडिदाघात एव प्राप्त इव । तदा च: पुत्रस्याऽतर्कितगमनेन कुलीनाया वल्लभायाः स्नुषायाश्चैकाकितादुःखेन दुःखिताभ्यां मातापितृभ्यां षण्मासान्यावत्तस्य गवेषणा कृता । परमद्य यावत्तस्य शुद्धिः प्राप्ता नाऽस्ति । तदा च पति: : विना श्वशुरकुले वासो न शोभायै -इति विचार्य स्वामिनी भवतां गृहमागताऽस्ति" इति । : .. . परभात .. . . . . . . . . . . . . . . . . . ................. ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138