SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ............................................... . . . . . . . . . . . . . . . . . . . . . .. : चाऽनुशिक्ष्य ताम्रलिप्तो प्रति वालयित्वा चाऽहं कृतार्थो विगतभारः सदा धर्मध्याने निरतस्तिष्ठामि । पौषधादिवतैश्च स्वात्मानं प्रव्रज्यायै भावयंस्तिष्ठामि ।। कदाचित्पर्वतिथावहं पौषधं कृत्वाऽन्यदिने पारणायै स्वगृहं प्रत्यागच्छन्नासं तदा च. मया किं दृष्टम् ? । हा ! एकत: प्रियदर्शनां मम प्रियपुत्रीं स्वसखिमात्रपरिकरां मम गृहाभ्यर्णे: स्वयमेवा-ऽऽगच्छन्ती दृष्टवानहम् । तत्कालमेव च वजाहत इव हतप्रभोऽभवम्- "एषा: सखिमात्रपरिकरा कथं दृश्यते? किं घटितं स्यात् ? अस्या आगमनवार्ताऽपि काऽपि नासीत् ?: अकस्मात्कथमागता? किं जामात्रा त्यक्ता ? न स कुलीनः कदाप्येवं कुर्यात् तदा किं वा. जातं स्यात् ?" विकल्पान्दोलने दोलायमानेन मया किंचित्कालात् स्वस्थितिः प्राप्ता । तदा: च यावता किञ्चित्पदानि तदभिमुखमगच्छं, तावतैव मां दूरादागच्छन्तं दृष्ट्वा सैव धावित्वा मम: पादयोः पतित्वा रोदनमेवाऽऽरब्धवती । तदा "निश्चितमशुभं किञ्चिद्धटित''मिति विचार्य मया: सा शनैरुत्थापिता-ऽऽश्वासिता स्वगृहं चाऽऽनायिता। प्राभातिकं सर्वं व्याकुलतासहिततया त्वरयैव समाप्य तदभ्यणे मया गतम् । यत्र च: परिवारजना सर्वे मिलिता आसन् । मध्य आसीन्मम प्रियदुहिता, श्वेतया शाटिकया: सज्जाऽलङ्काररहिता च । तस्यास्तामेतामवस्थां दृष्टवता मया मम माता सहसा स्मृता, या चः बालविधवाऽऽसीत् । आपादमस्तकं काऽपि चिन्ताविद्युन्मामकम्पयत् । तयाऽन्यैश्चा-: ऽहमभ्युत्थापितो। मया सा प्रेम्णा स्वोत्सङ्ग स्थापिता । पश्चाच्च प्रश्नपूर्णया दृष्ट्याऽहं तस्याः: प्रधानसखीं प्रियसुन्दरीं दृष्टवान् । तदा च साऽपि कथनं प्रारभत "ऋषभदत्त श्रेष्ठि-भद्रादेवी-वीरभद्रसदृशाश्च श्वशुर-श्वश्रू-पतयोऽतिभाग्यसम्भारलभ्याः ।: मम स्वामिन्यपि स्वजीवनं धन्यम्मन्या महताऽऽदरेणाऽऽनन्देन गुरूणामार्यपुत्रस्य च सेवायां: निरता कालं सुखेनैव यापयन्त्यासीत् । परं भाग्यसरसि कदाचिद्वारिपूरमागच्छति, कदाचिच्च: निर्जला शुष्कताऽपि तत्र परिजृम्भन् दृश्यते । स्वस्य सुखं कदाचिद्वा स्वप्नमेव भविष्यति इति: कोऽपि न जानाति खलु ।" अन्तरैव प्रियदर्शना सर्वान् रोदयन्ती रोदनमारब्धवती । स्वजनानां: गभीरतोत्सुकता च वर्धमाना आसीत् । किञ्चित्कालानन्तरं कथञ्चिद्वा धैर्यं निधाय रुदती: त्रुटत्स्वरा प्रियसुन्दरी अवदत्- "मम स्वामिन्या जीवनेऽपि किञ्चिदेतादृगेवाऽघटितं घटितम् ।। अकस्मात्कारणादतर्किततयाऽज्ञाततया च स भवतो जामाता एनामेकाकिनी परित्यज्य: कमप्यकथयित्वा कुत्रचिद्वा गतोऽस्ति । अस्माभिः सर्वैस्तडिदाघात एव प्राप्त इव । तदा च: पुत्रस्याऽतर्कितगमनेन कुलीनाया वल्लभायाः स्नुषायाश्चैकाकितादुःखेन दुःखिताभ्यां मातापितृभ्यां षण्मासान्यावत्तस्य गवेषणा कृता । परमद्य यावत्तस्य शुद्धिः प्राप्ता नाऽस्ति । तदा च पति: : विना श्वशुरकुले वासो न शोभायै -इति विचार्य स्वामिनी भवतां गृहमागताऽस्ति" इति । : .. . परभात .. . . . . . . . . . . . . . . . . . ................. ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy