Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा आहसाया
मुनिधर्मकीर्तिविजयः
गूर्जरराज्यस्य प्रतापिनि सिंहासने पराक्रमी राजर्षिः कुमारपाल आरूढवानासीत् । गुर्जरभाषाप्रणेतुः श्रीहेमचन्द्राचार्यगुरोः सदुपदेशेन प्रतिबुद्धस्य राजर्षेः चित्ते निरन्तरमहिंसाया भावना रममाणाऽऽसीत् । ततो "हिंसारूपान्धकारेण वित्रस्ते जगत्यस्मिन्नहिंसायाः प्रकाशः प्रसरेदि ''ति तेन स्वप्नः सेवितः । तदनुरूपं च स सर्वत्राऽहिंसायाः प्रसारोऽपि कृतवानासीत् ।
जय
कण्टकेश्वरीदेवी तस्य कुलदेव्यासीत् । नवरात्रमध्ये दिनेषु त्रयेषु तद्देव्याः समक्षं नैकेषां पशूनां बलिर्दीयते स्म । तत एषा हिंसा कथमपि निवारणीया' इति विचार्य तेन तस्य निषेध आदिष्टः । तस्यैतादृशेनाऽऽदेशेन सर्वेऽपि देवीसमर्चका नागरिकाश्च भीताश्चिन्तिताश्च जाता यदेषाऽस्माकं पूर्वजनैराचीर्णा परम्पराऽस्ति । एतस्या निषेधेन कदाचिद्देवी कुप्येदपि । देवीनां चाऽयं कोप: चौलुक्यवंशनाशायाऽपि जायेत ! इति ।
किन्तु गिरिरिव दृढचित्तो राजर्षिस्त्वहिंसायाः कृते स्वस्य सर्वमपि विहातुं सन्नद्ध आसीत् । स्वगुरोः श्रीहेमचन्द्राचार्यस्य प्रतिभाया मार्गदर्शनस्य चोपरि तस्य परमा श्रद्धाऽऽसीत् । ततस्तु निर्भीक एवाऽऽसीत् सः ।
Jain Education International
कोऽपि निर्णयः करणीय एवेति विमृश्य महोत्सवस्य पूर्वदिने सर्वेऽपि सामन्ताद्यधिकारिणो राजसभायां सम्मीलिता आसन् । ते आचार्यवर्यस्याऽऽगमनं प्रतीक्षन्ते स्म । तदैव सूर्य इव प्रतापी, चन्द्र इव सौम्यः, गगनमिव निर्लेपः, स्फटिकरत्नमिव विशुद्धमानसः स आगतवान् । सर्वे तस्य सत्कारार्थमुदतिष्ठन् । आचार्यवर्योऽपि सर्वान् स्वाशीर्वचनैर्भावयन् स्वकीयासने व्यराजत । वातावरणे शान्तिर्भव्यता च प्रसृताऽऽसीत् । आचार्यवर्योऽपि तेषामभिप्रायं ज्ञात्वोवाच- भोः प्रजाजनाः ! प्रणालिकामनुसृत्य दैव्यै बलिस्त्ववश्यं देया । बलिं विना सा कोपिष्यति । किन्त्वद्य तु विशेषतः पशुभिःसह पक्वान्नान्यपि तस्यै देयानि । तस्याः प्रसन्नतायामेवाऽस्माकमपि प्रसन्नताऽस्ति । अतः सर्वे सन्नद्धा भवन्तु ।
७५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138