SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कथा आहसाया मुनिधर्मकीर्तिविजयः गूर्जरराज्यस्य प्रतापिनि सिंहासने पराक्रमी राजर्षिः कुमारपाल आरूढवानासीत् । गुर्जरभाषाप्रणेतुः श्रीहेमचन्द्राचार्यगुरोः सदुपदेशेन प्रतिबुद्धस्य राजर्षेः चित्ते निरन्तरमहिंसाया भावना रममाणाऽऽसीत् । ततो "हिंसारूपान्धकारेण वित्रस्ते जगत्यस्मिन्नहिंसायाः प्रकाशः प्रसरेदि ''ति तेन स्वप्नः सेवितः । तदनुरूपं च स सर्वत्राऽहिंसायाः प्रसारोऽपि कृतवानासीत् । जय कण्टकेश्वरीदेवी तस्य कुलदेव्यासीत् । नवरात्रमध्ये दिनेषु त्रयेषु तद्देव्याः समक्षं नैकेषां पशूनां बलिर्दीयते स्म । तत एषा हिंसा कथमपि निवारणीया' इति विचार्य तेन तस्य निषेध आदिष्टः । तस्यैतादृशेनाऽऽदेशेन सर्वेऽपि देवीसमर्चका नागरिकाश्च भीताश्चिन्तिताश्च जाता यदेषाऽस्माकं पूर्वजनैराचीर्णा परम्पराऽस्ति । एतस्या निषेधेन कदाचिद्देवी कुप्येदपि । देवीनां चाऽयं कोप: चौलुक्यवंशनाशायाऽपि जायेत ! इति । किन्तु गिरिरिव दृढचित्तो राजर्षिस्त्वहिंसायाः कृते स्वस्य सर्वमपि विहातुं सन्नद्ध आसीत् । स्वगुरोः श्रीहेमचन्द्राचार्यस्य प्रतिभाया मार्गदर्शनस्य चोपरि तस्य परमा श्रद्धाऽऽसीत् । ततस्तु निर्भीक एवाऽऽसीत् सः । Jain Education International कोऽपि निर्णयः करणीय एवेति विमृश्य महोत्सवस्य पूर्वदिने सर्वेऽपि सामन्ताद्यधिकारिणो राजसभायां सम्मीलिता आसन् । ते आचार्यवर्यस्याऽऽगमनं प्रतीक्षन्ते स्म । तदैव सूर्य इव प्रतापी, चन्द्र इव सौम्यः, गगनमिव निर्लेपः, स्फटिकरत्नमिव विशुद्धमानसः स आगतवान् । सर्वे तस्य सत्कारार्थमुदतिष्ठन् । आचार्यवर्योऽपि सर्वान् स्वाशीर्वचनैर्भावयन् स्वकीयासने व्यराजत । वातावरणे शान्तिर्भव्यता च प्रसृताऽऽसीत् । आचार्यवर्योऽपि तेषामभिप्रायं ज्ञात्वोवाच- भोः प्रजाजनाः ! प्रणालिकामनुसृत्य दैव्यै बलिस्त्ववश्यं देया । बलिं विना सा कोपिष्यति । किन्त्वद्य तु विशेषतः पशुभिःसह पक्वान्नान्यपि तस्यै देयानि । तस्याः प्रसन्नतायामेवाऽस्माकमपि प्रसन्नताऽस्ति । अतः सर्वे सन्नद्धा भवन्तु । ७५ For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy