________________
___ 'धनपाल ! कार्यमेकं करिष्यसि ?' धनपालस्य वाक्यमश्रुतमिव व्यवहरन् आनन्दबाबुः अब्रवीत् - 'मम शालायां तव प्रवेशं कारयेयम् । किं त्वमध्ययनस्याऽऽरम्भं करिष्यसि ?'
महोदय ! मम माता नितरामशिक्षिताऽऽसीत्, पिता च पठित आसीत् । पठितेन पित्रा मह्यं किं दत्तं तथाऽशिक्षिततया च जनन्या मह्यं किं दत्तमित्यहं जानामि । महोदय !.... दूरदिशि दृष्टिं विधाय धनपालेनोक्तं - अध्ययनस्य भारेण जीवः सम्यग् हसितुमपि न शक्नोति, न च वास्तविकं जीवितुमपि शक्नोति । मम जननी कथयति स्म - मनुष्येण सह मनुष्यो यदि मानवो भूत्वा वसेत् तद्यस्यां धरायामेव स्वर्गोऽस्ति ।
आनन्दबाबुः किञ्चिद् विचार्य किमपि कथयेत् तावतैव स धनपालस्तु ततो निर्गतवानासीत् । द्वितीयदिने कार्यार्थमागतवान् सः । आनन्दबाबोः पादौ नमस्कृत्याऽऽशिषं याचमानः स उक्तवान्-महोदय ! मम कृते भवान् भगवतः समीपं प्रार्थनां करोतु यद्-अहं यत्र कुत्राऽपि गच्छेयं तत्र मनुष्यीभूय वसेयं, मम नीतिमत्तायां न काऽपि बाधा स्यात्, .... मम जनन्या दत्तं स्वमानं सगौरवं रक्षेयम् ।
तमुत्थाप्य आनन्दबाबुः कथितवान् - वत्स ! “अद्य वसन्तपञ्चमीदिनोऽस्ति । अद्य त्वया मे जीवनस्य महत् शम्बलं दत्तमस्ति । आजीवनं न कदाऽप्येतद्दिनं विस्मरिष्यामि.... भगवान् तव रक्षणं कुर्यात्" ।
सम्पूर्णतः त्रयोविंशत्या वर्षेभ्यः पश्चात् स एव धनपालः ई.स. २००७ वर्षस्य . वसन्तपञ्चमीदिने एकस्मिन् यानसमीकरणस्थाने आनन्दबाबुना सम्मीलितः ।
सम्बन्धस्य स्मरणं कारयता तेन धनपालेन कथितं - महोदय ! भवता नाऽभिज्ञातोऽहम्, किन्तु मया तु भवान् प्रत्यभिज्ञात एव । भवता प्रथमं चरमं वा यद्वेतनं दत्तं तदद्याऽपि मञ्जूषायां मया रक्षितमस्ति । तानि पञ्चाशदधिकानि शतद्वयरूप्यकाणि स्मरतु भवान् । नीतिमत्तायाः पथि प्रचलन् स निर्धनो धनियो' अद्य त्रयाणां त्रयाणां यानसमीकरणस्थानानां स्वामी श्रेष्ठी धनपालो' जातोऽस्ति ।
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org