SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ___ 'धनपाल ! कार्यमेकं करिष्यसि ?' धनपालस्य वाक्यमश्रुतमिव व्यवहरन् आनन्दबाबुः अब्रवीत् - 'मम शालायां तव प्रवेशं कारयेयम् । किं त्वमध्ययनस्याऽऽरम्भं करिष्यसि ?' महोदय ! मम माता नितरामशिक्षिताऽऽसीत्, पिता च पठित आसीत् । पठितेन पित्रा मह्यं किं दत्तं तथाऽशिक्षिततया च जनन्या मह्यं किं दत्तमित्यहं जानामि । महोदय !.... दूरदिशि दृष्टिं विधाय धनपालेनोक्तं - अध्ययनस्य भारेण जीवः सम्यग् हसितुमपि न शक्नोति, न च वास्तविकं जीवितुमपि शक्नोति । मम जननी कथयति स्म - मनुष्येण सह मनुष्यो यदि मानवो भूत्वा वसेत् तद्यस्यां धरायामेव स्वर्गोऽस्ति । आनन्दबाबुः किञ्चिद् विचार्य किमपि कथयेत् तावतैव स धनपालस्तु ततो निर्गतवानासीत् । द्वितीयदिने कार्यार्थमागतवान् सः । आनन्दबाबोः पादौ नमस्कृत्याऽऽशिषं याचमानः स उक्तवान्-महोदय ! मम कृते भवान् भगवतः समीपं प्रार्थनां करोतु यद्-अहं यत्र कुत्राऽपि गच्छेयं तत्र मनुष्यीभूय वसेयं, मम नीतिमत्तायां न काऽपि बाधा स्यात्, .... मम जनन्या दत्तं स्वमानं सगौरवं रक्षेयम् । तमुत्थाप्य आनन्दबाबुः कथितवान् - वत्स ! “अद्य वसन्तपञ्चमीदिनोऽस्ति । अद्य त्वया मे जीवनस्य महत् शम्बलं दत्तमस्ति । आजीवनं न कदाऽप्येतद्दिनं विस्मरिष्यामि.... भगवान् तव रक्षणं कुर्यात्" । सम्पूर्णतः त्रयोविंशत्या वर्षेभ्यः पश्चात् स एव धनपालः ई.स. २००७ वर्षस्य . वसन्तपञ्चमीदिने एकस्मिन् यानसमीकरणस्थाने आनन्दबाबुना सम्मीलितः । सम्बन्धस्य स्मरणं कारयता तेन धनपालेन कथितं - महोदय ! भवता नाऽभिज्ञातोऽहम्, किन्तु मया तु भवान् प्रत्यभिज्ञात एव । भवता प्रथमं चरमं वा यद्वेतनं दत्तं तदद्याऽपि मञ्जूषायां मया रक्षितमस्ति । तानि पञ्चाशदधिकानि शतद्वयरूप्यकाणि स्मरतु भवान् । नीतिमत्तायाः पथि प्रचलन् स निर्धनो धनियो' अद्य त्रयाणां त्रयाणां यानसमीकरणस्थानानां स्वामी श्रेष्ठी धनपालो' जातोऽस्ति । ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy