Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
:) कथा
भाषापा क्षाणामा
मुनितीर्थबोधिविजयः:
अहो ! विस्मयावहमदृष्टपूर्वं च । मित्र ! कियन्मनोहरं स्थानमस्ति ? जगति स्थितानां: सारतमानां पुद्गलानां निचय एव मन्येऽद्य सहस्राम्रवणोद्यानेऽवतीर्णोऽस्ति । वयस्यैतत्तु पश्य, : कीदृगाह्लादकं समशीतोष्णं च वातावरणं, मणिरत्नैः खचितः समः स्वच्छश्च स्पष्टश्च भूप्रदेशः,: सुवर्णबद्धश्च विशालो विस्तृतः पन्था, मार्गस्योभयस्मिन्नपि पार्वे षड्ऋतूद्गतानि मनोहराणिः चित्ताकर्षकाणि पुष्पाण्युपरि च गतागतं कुर्वतां जनानां कृते आतपवारकमिव शोभमाना वल्लीनां: मञ्चकपङ्क्तिः । किमहं स्वर्गे वा वैकुण्ठे वा, नागलोके वा, सुपर्णलोके वा कुत्र: वाऽऽगतोऽस्मि?" इति युगपदेवाऽवदत् वीरदत्तः । पश्चाच्च किञ्चिद्विश्रम्य- "मित्र ! वयस:: षष्टिवर्षाण्येतावता व्यतीतानि । बहुत्र बहूनि स्थानानि मया दृष्टानि । परमेतादृवस्थानं कुत्राऽपि न दृष्टम् । मित्र ! तावदन्यानि स्थानानि तिष्ठन्तु, एतस्मिन्नप्युद्यानेऽनेकेषु प्रसङ्गषु: नैकधाऽऽगतपूर्व्यहम् । परमेतावदपि लावण्यमत्र कदाऽपि नैव दृष्टवानस्मि । मन्येऽद्य तूद्यानश्री:: स्वयंवरसज्जितषोडशशृङ्गारा स्वप्रियतमं वरितुं महता परिकरेण बह्वाडम्बरेण सर्वरसेन निर्गताऽस्ति ।: परं स प्रियतमः कः ? तत्तु नैव जानेऽहम् ।" इत्युक्त्वा वीरदत्तेन स्वबालमित्रस्य सागरदत्तस्य मुखं प्रविलोकितं, यस्मिंश्च मधुरं हास्यमुद्गच्छद् दृश्यते स्म । - "मित्र ! किं भवानस्याः : प्रियतमं जानाति ?"
सागरदत्तः केवलमनिच्छयैवोक्तवान् - "आम् !"
वीरदत्ताय तस्येदं मौनाश्रयणमसहनाय जातं । उद्वेगपूर्णया वाचा सोऽवदत् - "तद्देव-: मविदग्धवत्संदिग्धजनवत्प्राकृतवद्वा मौनाश्रयणं कथम् ?"
"मित्र ! यदाऽन्तःकरणमेवाऽनुभूत्या संपूर्णं जातं स्यात्तदा शब्दस्याऽऽवश्यकतैव नः तिष्ठति !" .... “वीर !" वीरदत्तस्य मुखं प्रलोक्य- "त्वमेव मेऽकथयः, जन्मतः: षष्टिर्वर्षाण्यावयोरेतावता व्यतीतानि । परमेतावति बृहत्तरेऽपि जीवनभवने किं तादृक्कोऽपि: स्मृति-खण्डस्तव स्मृतिपथमवगाहते, यदा त्वं तादृशि स्थानेऽभवः, यत्र च स्थितस्य तव: चैतन्यं पूर्णतया पुष्पितं स्यात् ? शरीरमज्ञाततया पुलकितं स्यात् ? प्रत्येकमपि रोम्ण्यगोचरस्याऽननुभूतपूर्वस्य चाऽऽनन्दस्य साम्राज्यं प्रवर्तेत ?, चेतनाऽन्तरङ्गं भित्त्वा बहिरागन्तुं. प्रयासमिवं कुर्वीत ? सर्वस्वं प्रकृतेरानन्दसागरे लीनं स्यात् ?" इति पृष्टवान् सागरदत्तः ।
क्षणकालं गम्भीरं मौनं प्रावर्तत । .................................................
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138