Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ बीज-रहस्यादीनि चाऽस्माभिरत्रैवाऽनुभविष्यन्ते । किन्त्वेषा दरी नाऽस्ति सरलोल्लवितुम्।। 11 यदि वयं नो देहस्य शोणितेन समुद्रमपि पूरयेम तदाऽपि दर्या अस्या एकमेव / सोपानमस्माभिरारूढं भवेत् । अतः पूर्णया श्रद्धयाऽविकलेन चोत्साहेन सततं गतिरत्राऽऽवश्यकी।" "पञ्चम्यां तु दर्यामेकत्वस्य साम्राज्यमस्ति । अत्र प्रथमं हि प्रत्येकं वस्तु खण्डशो भक्ष्यति । ततः सर्वमपि सम्मील्यैकीभविष्यति । अत्र सर्वेषां मस्तकान्येकस्मादेव शृङ्गात् प्रकटीभवन्तीवाऽवगंस्यन्ते । यद्यप्यत्र बहूनि सत्यानि विविधानि च । M) स्वरूपाण्याविर्भविष्यन्ति, तथाऽपि वस्तुतस्तु सर्वमेकमेव भविष्यति । सर्वासां सङ्ख्यानां सङ्कलनमत्रैकत्वस्यैकाङ्के भविष्यति, तथा साऽप्येकता सङ्ख्यायाः स्वरूपादभिन्नैव भविष्यति । सीमुर्गस्त्वेतस्याः सङ्ख्यायाः भिन्नरूपः, एकस्यैकत्वरूप, उभाभ्यामपि च परोऽस्ति । अत्राऽऽद्यन्तौ नाऽवकाशं लभेते, यतः सर्वाण्यपि वस्तून्यत्र शून्यत्वं प्राप्नुवन्ति। DI अतोऽस्माकं ध्यानमपि शून्यत्वसमाधौ लीनं भविष्यति ।" “षष्ठी हि दरी महाश्चर्यस्य खनिरस्ति । अत्र हि शुचो विषादस्य चैव प्रसारोऽस्ति । । तत्र प्राप्ता वयमपि हि ताभ्यामाकान्ता भविष्यामः । तत्र प्रत्येकं श्वासा निःश्वासायिष्यन्ते, निःश्वासाश्च खड्गधारेव तीक्ष्णा भविष्यन्ति, यैर्हदयं विद्धं भवेत् । तत्र प्रतिपदं दुःखं रोदनं च भविष्यति, प्रज्वलन्त्युत्सुकता च नः प्रतीक्षारतेव स्थास्यति । रात्रिन्दिवं तत्र समकालमेव स्यात् । मनुजश्चाऽग्नौ सत्यपि ग्लानिपूर्णो हताशश्च भविष्यति । नितरां व्याकुलः स स्वमार्गेऽग्रेसरीभवितुमपि न शक्तो भविष्यति । किन्तु येनैकत्वं साधितं स सर्वमप्येकतः कृत्वा स्वमन्यांश्च विस्मृत्याऽग्रे गमिष्यति ।" "गच्छतश्च तस्य प्रक्ष्यते यत्, “त्वमसि न वा? तव स्वसंवेदनं भवति न वा? (6) त्वं सीमन्यसि मध्ये वा ? त्वं मर्योऽसि वाऽमरो वा ?' तदा स आत्मनिष्ठतयोत्तरं दास्यति यथा, 'नाऽहं किञ्चिदपि जानामि बोधामि वा । स्वात्मनोऽपि ज्ञानं नास्ति मम । यद्यपि प्रेम मयि विद्यते किन्तु कस्मिन्निति नैव जानामि । मम हृदयं हि समकालमेव प्रेमभृतं प्रेमशून्यं चाऽस्ति' इति ।" "सप्तम्यां दर्यां तु शून्यत्वमेव व्याप्तमस्ति । तत्र गतानामस्माकं सम्मुखमेव भयजनका हानिरायास्यति । सा नो मरणसमाचारमेवाऽस्मभ्यं कथयिष्यति । अयं क्षणोऽवर्णनीयः स्यात् । अत्र केवलं विस्मरणं मौनं श्रुतिनाशो भयनाशश्च भविष्यन्ति । दिव्यसूर्यस्यैकेनाऽपि किरणेन सहस्रशश्छाया अदृश्यीभविष्यन्ति । आनन्त्यस्य महासागरोऽत्र । श्वसिष्यति, तदा च तदीयतटस्थितानि साम्प्रत-विश्वस्याऽनागतविश्वस्य च सर्वाण्यपि । ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138