SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ बीज-रहस्यादीनि चाऽस्माभिरत्रैवाऽनुभविष्यन्ते । किन्त्वेषा दरी नाऽस्ति सरलोल्लवितुम्।। 11 यदि वयं नो देहस्य शोणितेन समुद्रमपि पूरयेम तदाऽपि दर्या अस्या एकमेव / सोपानमस्माभिरारूढं भवेत् । अतः पूर्णया श्रद्धयाऽविकलेन चोत्साहेन सततं गतिरत्राऽऽवश्यकी।" "पञ्चम्यां तु दर्यामेकत्वस्य साम्राज्यमस्ति । अत्र प्रथमं हि प्रत्येकं वस्तु खण्डशो भक्ष्यति । ततः सर्वमपि सम्मील्यैकीभविष्यति । अत्र सर्वेषां मस्तकान्येकस्मादेव शृङ्गात् प्रकटीभवन्तीवाऽवगंस्यन्ते । यद्यप्यत्र बहूनि सत्यानि विविधानि च । M) स्वरूपाण्याविर्भविष्यन्ति, तथाऽपि वस्तुतस्तु सर्वमेकमेव भविष्यति । सर्वासां सङ्ख्यानां सङ्कलनमत्रैकत्वस्यैकाङ्के भविष्यति, तथा साऽप्येकता सङ्ख्यायाः स्वरूपादभिन्नैव भविष्यति । सीमुर्गस्त्वेतस्याः सङ्ख्यायाः भिन्नरूपः, एकस्यैकत्वरूप, उभाभ्यामपि च परोऽस्ति । अत्राऽऽद्यन्तौ नाऽवकाशं लभेते, यतः सर्वाण्यपि वस्तून्यत्र शून्यत्वं प्राप्नुवन्ति। DI अतोऽस्माकं ध्यानमपि शून्यत्वसमाधौ लीनं भविष्यति ।" “षष्ठी हि दरी महाश्चर्यस्य खनिरस्ति । अत्र हि शुचो विषादस्य चैव प्रसारोऽस्ति । । तत्र प्राप्ता वयमपि हि ताभ्यामाकान्ता भविष्यामः । तत्र प्रत्येकं श्वासा निःश्वासायिष्यन्ते, निःश्वासाश्च खड्गधारेव तीक्ष्णा भविष्यन्ति, यैर्हदयं विद्धं भवेत् । तत्र प्रतिपदं दुःखं रोदनं च भविष्यति, प्रज्वलन्त्युत्सुकता च नः प्रतीक्षारतेव स्थास्यति । रात्रिन्दिवं तत्र समकालमेव स्यात् । मनुजश्चाऽग्नौ सत्यपि ग्लानिपूर्णो हताशश्च भविष्यति । नितरां व्याकुलः स स्वमार्गेऽग्रेसरीभवितुमपि न शक्तो भविष्यति । किन्तु येनैकत्वं साधितं स सर्वमप्येकतः कृत्वा स्वमन्यांश्च विस्मृत्याऽग्रे गमिष्यति ।" "गच्छतश्च तस्य प्रक्ष्यते यत्, “त्वमसि न वा? तव स्वसंवेदनं भवति न वा? (6) त्वं सीमन्यसि मध्ये वा ? त्वं मर्योऽसि वाऽमरो वा ?' तदा स आत्मनिष्ठतयोत्तरं दास्यति यथा, 'नाऽहं किञ्चिदपि जानामि बोधामि वा । स्वात्मनोऽपि ज्ञानं नास्ति मम । यद्यपि प्रेम मयि विद्यते किन्तु कस्मिन्निति नैव जानामि । मम हृदयं हि समकालमेव प्रेमभृतं प्रेमशून्यं चाऽस्ति' इति ।" "सप्तम्यां दर्यां तु शून्यत्वमेव व्याप्तमस्ति । तत्र गतानामस्माकं सम्मुखमेव भयजनका हानिरायास्यति । सा नो मरणसमाचारमेवाऽस्मभ्यं कथयिष्यति । अयं क्षणोऽवर्णनीयः स्यात् । अत्र केवलं विस्मरणं मौनं श्रुतिनाशो भयनाशश्च भविष्यन्ति । दिव्यसूर्यस्यैकेनाऽपि किरणेन सहस्रशश्छाया अदृश्यीभविष्यन्ति । आनन्त्यस्य महासागरोऽत्र । श्वसिष्यति, तदा च तदीयतटस्थितानि साम्प्रत-विश्वस्याऽनागतविश्वस्य च सर्वाण्यपि । ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy