________________
विलयं प्राप्स्यन्ति ।"
"द्वितीयदरीप्रापणात् पूर्वमस्मासु प्रेम्णो वैश्वाग्निः परमप्रेमपावकप्रकाशो वा (0) प्रकटितो भवति, धूमस्वरूपा बुद्धिस्तु विलीना भवति । यतः प्रेम सर्वमप्यान्तरदृष्ट्या
ना निभालयति बुद्धिस्तु तर्कतुलायां सर्वमपि तोलयितुमुत्कण्ठिता भवति । बुद्धिमादौकृत्य " न कदाऽपि प्रेमाग्निः प्रज्वलेत् । अत एव प्रेमाग्नौ प्रकटिते तया गन्तव्यमेव ।"
"प्रेम्णि हि सुन्दरमसुन्दरं वा सर्वमपि सम्माति । प्रेम्णश्चाऽऽन्तरदृष्ट्या सर्वेषां वस्तूनां प्रत्येकमणुरस्माकं साक्षाद् भवति । सत्यः प्रेमी प्रेमार्थं सर्वस्वमपि बलीकरोति, भाविचिन्तया च न किमपि रक्षति ।"
"अथाऽत्र क्षणे यात्रिणं विषाद एकलता च पीडयतः । जलान्निष्कासितो मीन TRI इव सोऽपि स्वीयां पूर्वावस्थां प्रतिगन्तुं ताम्यति । किन्तु यो हि दृढेन मनोबलेनैतं क्षणं यापयेत् सोऽवश्यंतया ऽग्रेसरो भवेत् ।"
"तृतीया तु बोधस्य दर्यस्ति । अस्या अन्त एव नाऽस्ति । पुस्तकीयं ज्ञानं त्वत्र क्षणजीवीव भासते । बोधस्य प्रियसखी सहिष्णुताऽस्ति । अत्र च यात्रिणः सहिष्णुतायाः | परीक्षा भवति । यथा तेन कति दुर्गुणा विनाशिताः, कियद् दौर्बल्यं कियत्यश्च मर्यादा
जिताः, निद्राऽऽलस्यं जडता च पराभूतानीति । अस्या दर्या उल्लङ्घनार्थं कोऽपि निश्चितो IA मार्गो नाऽस्ति यतः प्रत्येकं पक्षी स्वीयबोधानुसारं सद्गुणानां च प्रभावेण शक्ति प्रकाशं I
गतिं च प्राप्नोति । किन्तु यदा स बोधस्य पारं प्राप्नोति तदा सोऽनन्तविश्वानामनन्तात्मनां च रहस्यानि साक्षात्कुरुते, विश्वाग्निकुण्डसमं चेदं जगत् तत्कृते सुरभिपुष्पैः प्रफु
ल्लितमुद्यानमिव भवति । ततश्च स सर्वथा निरपेक्षो भवति । स सर्वत्र मैत्र्यमुपकल्पयन् (0) सर्वांशेषु पूर्णत्वमनुभवन् सर्वाङ्गेषु च सामग्यं पश्यन् जीवति । एतत्सर्वं साधयितु- 15 मस्माभिरेकनिष्ठैस्तीवोत्कण्ठैश्च भवितव्यम् ।"
"चतुर्थ्यां दर्यां च स्वातन्त्र्यस्याऽनासक्तेश्च साम्राज्यम् । अत्र हि सर्वमपि त्यक्तव्यं, यावत् सीमुर्गशोधनेच्छाऽपि हातव्या । आस्माकीनमत्र न किमपि भविष्यति । अत्र तादृशाः शीतातिशीता झञ्झानिला वास्यन्ति ये क्षणेनैव हि सर्वमपि विनाशयितुं
शक्ताः, सप्त समुद्रा निर्झरा इव भविष्यन्ति, सप्तगृहा केवलमग्निकणा एवाऽवशिष्यन्ते । () स्वर्गास्तु कुणपवद् नष्टकान्तयो भविष्यन्ति नरकाश्च हिमशकलाः । अत्र बुद्धेरगोचरमाश्चर्य र भविष्यति । कीटास्तु बलेन हस्तिशतमप्यतिशयिष्यन्ते । शतशः सार्था उपलशकलहता - | अपि विनक्ष्यन्ति । नूतनपुरातनं वाऽत्र किमपि न भविष्यति । ग्रहाः पृथ्वी चाऽऽतपे | जलबिन्दुवत् विलेष्यन्ति । स्वर्गश्च नवकुड्मलमिवोत्पत्स्यते सहजतया । अस्य विश्वस्य ।
VADMAA
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org