________________
ध्येयस्य सिद्धावसिद्धौ वाऽपि नः प्रगतिर्भविष्यत्येव । यदि परं दुःखभयेनाऽन्येन वा । केनचित् कारणेनऽवरुद्धा भवामस्तदा न किञ्चिदपि सेत्स्यति । इतश्च स्थानादेकपदप्रमाणाऽपि / प्रगति व भविष्यत्यस्माकम्" इति बोधितवती । "तथाऽहं स्वयमेवाऽस्यां यात्रायां () धुरीणाऽग्रेसरा मार्गदर्शिका च भविष्यामि, आपदि चाऽग्रे स्थास्यामि, सङ्घर्षाणामन्तरायाणां च नाशार्थं प्रयतिष्ये, सर्वासां समस्यानां निराकरणं करिष्ये, सर्वेभ्योऽप्यधिकं दुःखमहमेव सहिष्ये" इत्याप्यायितवती च ।
ततः, सीमुर्गप्राप्तेरनन्तरं सर्वेषां जीवनं कीदृगद्भुतं रमणीयं च भविष्यति, इत्यपि M सा स्वीयसर्वशक्त्या तान् बोधितवती । तस्या इयतीमात्मनिष्ठामियच्च श्रद्धैश्वर्यं विलोक्य / सर्वेऽपि पक्षिणो मूका इव सञ्जाताः । तां प्रतिवदितुं न कोऽपि शक्तोऽभवत् ।
यद्यपि सर्वेषां पक्षिणां मनांस्याशा-निराशयोरानन्द-विषादयोः श्रद्धाश्रद्धयोः सुख-दुःखयोश्च दोलायमानान्यासन्, तथाऽपि हुदहुदपक्षिण्यास्तेजसा सङ्कल्पबलेन च प्रभाविताः सर्वेऽपि पक्षिणस्तया सहैव सीमुर्गप्राप्तेर्यात्रां कर्तुं निर्णीतवन्तः ।
ततः सा हुदहुदपक्षिणी सर्वेभ्यः पक्षिभ्यो यात्रार्थं मार्गदर्शनं कृतवती यथा, "सुहृदः ! तत्र प्राप्तुमस्माभिः सप्त दरीरुल्लद्ध्याऽग्रे गन्तव्यम् । तत्र पृथ्वी परितो
वेष्टिताया गिरिमालायाः सर्वोच्चे शृङ्गे एकस्यां गुहायां सीमुर्गस्य निवासोऽस्ति । यः TA कोऽप्येता दरीरुल्लचितवान् स परमप्रेम परममुक्तिं च प्राप्त एव । स कदाऽपि ततो न
प्रतिनिवर्तते । किन्तु नैषा यात्रा सरला । आत्मपूर्णताया यात्रायामस्यां वर्तमानस्य यात्रिणो न कुत्राऽपि विरामः । यात्रायां सातत्यमेव तस्य जीवनम् । यदि तत्र मृत्युरपि प्राप्येत तदा सोऽपि तदर्थं मुक्तेरैक्यस्य परममिलनस्य च साधनम् ।"
"प्रथमा दरी शोधनस्याऽस्ति । द्वितीया प्रेम्णस्तृतीया च शुद्धबोधस्य दरी । चतुर्थी दर्यनासक्तेर्मुक्तेश्च, पञ्चमी विशुद्धैकतायाः, षष्ठी महाश्चर्यस्य, सप्तमी च दरी शून्यताया अस्ति ।"
"प्रथमां दरी प्राप्तमात्राणामेवाऽस्माकं कठिनतमा परीक्षाऽऽरप्स्यते । तत्र प्रविष्टैरस्माभिः सर्वासां सम्पदां त्यागः कर्तव्यः, वृत्तयः परावर्तनीया अनासक्तिश्चाऽऽत्मसात् कर्तव्या । एवं कृत्वा प्रार्थने कृते वयं दिव्यप्रकाशस्य दर्शने सहभागिनो भविष्यामः । / अस्माकमिच्छाशक्तिरुत्कटा भविष्यति । प्रार्थनाबलेन च यात्रार्थमस्माकं पादयोः (9) सामर्थ्यवृद्धिरपि भविष्यति । जीवने नूतन एव रस उदेष्यति । तेन च रसेन
सीमुर्गशोधनार्थमस्माकं शक्तेरप्यनन्तगुणा वृद्धिर्भविष्यति । यदा च वयं तस्या दर्याः ) | पर्यवसानं प्राप्स्यामस्तदाऽस्माकं चित्तेभ्यो जाड्यं कुरूढीरन्धविश्वास इत्यादीनि कुतत्त्वानि ।
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org