Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
| रूपाणि विनक्ष्यन्ति । अत्राऽऽगतानां 'नाऽहं जीवामि' इत्यात्मनिवेदनं श्रेष्ठं भविष्यति।।
यो हि बिन्दूभूयाऽस्मिन् महासागरे सम्मास्यति सोऽनन्तकालं यावदत्रैव वत्स्यति ।
यद्यप्यत्राऽऽगतः प्रथमं लघुतां पराजयं चाऽनुभवेत् तथाऽपि यदाऽस्या अवस्थायाः जा चैतन्यं प्राप्य स नवसर्जनं ज्ञास्यति तदा सर्वाण्यपि रहस्यानि तत्समक्षं साक्षाद् भविष्यन्ति ।"
___"एताः सप्ताऽपि दर्योऽस्माभिरुल्लङ्घनीयाः । तदर्थं च प्रथममेवाऽस्माभिः साहसेनाऽपि प्रारब्धव्यमेव । यः प्रारभेत स एव पारं प्राप्नुयात् । ये प्रारम्भमेव न कुर्युस्ते
कथं वा मार्गगामिनो भवेयुः ? अतो मनो दृढीकृत्याऽस्माभिः प्रारब्धव्यं, सर्वसामर्थ्येन M) दर्य उल्लङ्घनीयाः सीमुर्गपार्वे च गन्तव्यम् ।"
हुदहुदकथितमिदं वर्णनं श्रुत्वैव बहूनां पक्षिणां शीर्षाण्यवनतानि । तेषां हृदयानि TI ग्लान्या भीत्या च भृतानि । केषाञ्चिच्च स्थगितानि । बहवस्तु तत्रैव मृताः । अन्ये केचन
मनो दृढीकृत्य ‘सर्वमपि सहिष्यामहे' इति निश्चित्य च यात्रार्थं निःसृता एव । नैकवर्षाणि यावत् तेषां यात्रा प्रवृत्ता यत्र तैर्बहवः पर्वता: समुद्रा दर्यश्चोल्लङ्घिताः । बहुशो दुःखानि
सोढानि । तद्वर्णनं तु कर्तुमेव न पार्यते । तदवबोद्धं तैः सह यात्राकरणमेवोचितम् । ON यद्यपि बहवः पक्षिणो हुदहुददर्शितमार्गेण प्रचलिता आसन् तथाऽपि प्रान्ते (0
त्रिंशदेव पक्षिणोऽन्तिमं लक्ष्यं साधयितुं समर्था बभूवुः । अन्ये तु मार्गे एव कुत्रचिद् विनष्टाः । तथैतेऽपि त्रिंशत् पक्षिणोऽतीव श्रान्ताः क्लान्ताश्छिन्नपक्षा व्याकुलाश्चाऽभवन् तथाऽपि पक्षिणां राज्ञः सीमुर्गस्य स्थान प्राप्याऽतीव हृष्टा जाताः । तत्रत्यः प्रकाशोऽगम्योऽचिन्त्यश्चाऽऽसीत् । ननु सहस्रशः सूर्याणां सम्मीलितः प्रकाशोऽपि तादृशो न स्यात् ! तं विलोक्य पक्षिणां मुखेभ्यः स्तुतयो निर्गताः,
"अहो ! सूर्यसहस्रेभ्यस्तेजसाऽधिक ! हे प्रभो ! ।
सूर्यस्त्वग्निकण इव भासते त्वत्पुरो 'विभो ! ॥" इत्यादयः । तावता द्वाराण्युद्धटितानि । राजदूत आगतः । पृष्टवांश्च, "सुहृदः ! कुत आगता 0 भवन्तः ? यं प्राप्तुं चाऽऽगतास्तस्मिन् विलयं प्राप्स्यथ वा तं दृष्ट्वा निवय॑थ वा?"
तदा प्रेमाग्निना तप्त्वा तेजस्विभूतैः पक्षिभिरुत्तरितं, "वयं त्वस्माकं परमात्मनि विलीयैकत्वं प्राप्तुमागताः स्मः ।"
ततो राजदूतेनेतोऽपि बहु परीक्षितास्ते । तत्रोत्तीर्णान् तान् विलोक्य च हृष्टेन तेन / तेऽन्तः प्रवेशिताः । अन्तश्चैकैकं कृत्वा सहस्रशो जवनिकाः क्रमशोऽपावृता राजदूतेन । 00 प्रत्येकं तासां पृष्ठतो नूतनं विश्वमासीत् । यावदन्तिमा जवनिकाऽपावृता तावत् तु सीमुर्गस्य
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138