Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
च न्यासरूपेण प्रदत्तां धनराशिं ग्रहीतुमुद्युक्ता भविष्यन्ति " - इति विचिन्त्याऽनन्यगतिकतया धनव्ययं कृतवन्तौ । तदनु च शीघ्रमेव जनेभ्यः सकाशाद् ऋणरूपेणाऽवशिष्टं धनं प्रतिग्रहीतुं प्रवृत्तावभूताम् । लघुभ्राता यत्र गच्छेत् तत्र कश्चित् स्वल्पमेव धनं ददाति कश्चित् पुनः प्रत्यर्पणं निषिध्यत्यपि । किन्तु, 'लघुभ्राताऽसौ यदपि धनमधमर्णेभ्यः / प्राप्यते तस्मादर्धं तु स्वायत्तं करोति, अर्धं च 'प्रत्यर्पणेऽसमर्थ:' इति कृत्वा तमधमर्णमृणमुक्तं करोति' इति रहस्यं ज्येष्ठेन भ्रात्रा कथमपि लब्धम् । सोऽप्येतादृशीं 'युक्ति प्रयोक्तुमारब्धवान् । किन्तु किञ्चिद् विचारयतस्तस्य प्रतिभातं यद् - 'यद्येवमेव प्रवयवस्तर्हि सोऽधमर्ण एव लाभान्वितो भविष्यति, आवां च हानिं प्राप्स्यावः । इतः परं यदपि धनमवशिष्टमस्ति तच्च सहभूयैव गृहीत्वा विभजनीयम्' । एवं विचार्याऽनिच्छन्नपि स लघुभ्रातरं निमन्त्र्य गृहमाहूतवान् । सोऽपि कुपित एवाऽऽसीत् । आगमनेन सहैव स स्वकीयमन्तः प्रज्वलितं कोपाग्नि प्रकटितवान् - 'हुं... ! चतुरा मम भ्रातृजाया ! चातुर्येण च तया स्वगृहपोषणमारब्धं किल ! भ्रातर् ! यद्यपि नाऽहं / वक्तुमिच्छामि किन्तु भवान् मुखेऽङ्गुलिं प्रक्षिप्य मां वक्तुं विवशं करोति, अतः कथयामि यद्-भवतः कृते स्वकीयभ्रातुरपि पत्न्या भ्राताऽधिकं स्नेहभाजनं वर्तते । अतोऽधुनैव सम्पत्तिर्विभज्या' इति ।
'भवतु, किन्त्वस्माकं पितुरन्तिमेच्छानुसारेण पितृव्यतुल्यः श्रीअरविन्दमहोदय 'आकारणीयः । स एवैतद् विभजनं करोतु नाम' इति ज्येष्ठभ्राता महेश उक्तवान् ।
न नैव । तृतीयस्याऽन्यस्य कस्यचिदपि नाऽस्त्यावश्यकता । आवामेवैतत् करिष्यावः । गृहगुह्यमिदं तृतीयं नाऽवगच्छेत् तदेवोचितमपि' मनोजो विरोधं प्रकटितवान् ।
एवं निर्णीय द्वावेव सम्पत्ति विभक्तुमुपविष्टौ । किन्तु पञ्च दशनिमेषानन्तरमेव , कलह उत्थितः । अन्ततोगत्वा श्रीअरविन्दमहोदयस्याऽऽकारणमनिवार्यं प्रतिभातं तयोः । 'अतो निमन्त्रणं प्रेषितवन्तौ तौ । झटित्येव स गृहमागतवान् । पुनश्च सम्पत्तेर्विभागकार्यं प्रचलितम् । कदाचिज्ज्येष्ठ एवं विचारयति यद् - एनं मनोजमनुजं मत्वा तस्मायधिकं / ददात्यसौ ।' कदाचिच्च मनोज एवं विचारयति यद्- 'ज्येष्ठोऽयमिति कृत्वा तस्य मर्यादामतिक्रमितुमशक्तो ममाऽन्यायं करोति ।' एवं सत्यपि विभागकार्यं बहुलं सम्पन्नं जातम् । केवलमेकस्याऽङ्गुलीयकस्य कृते द्वावपि भ्रातरौ हठाग्रहं प्रदर्शितवन्तौ । पञ्चविंशतिसहस्रं तस्य मूल्यमासीत्, जात्येन च पुष्परागरत्नेन खचितमासीत् तत् ।
Jain Education International
६३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138