Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 75
________________ हारोगकारात्दा रहता विभूतयः कथा मुनिरत्नकीर्तिविजयः सुमनस्याऽन्तिम: समय आसीत् । तस्य जीवनदीपः कथं कथमपि प्रज्वलित | आसीत् । कदा स निविण्णो भविष्यतीति तु समयस्यैव प्रश्न आसीत् । समग्रमपि तस्य Ja/जीवनं केवलं स्वार्थसिद्धावेव व्यतीतमासीत् । स्वार्थसाधनं विहायाऽन्यः कोऽपि NK विचारस्तस्य चित्ते न कदापि स्फुरित एव । स्वकीयेषु पुत्रपुत्र्यादिष्वपि सत्संस्काराणां सेचनस्य स्वकीयं दायित्वमपि न नियूढं तेन । धनं कथं सङ्ग्राह्यं कथं चाऽन्यसत्कं Hel धनं स्वायत्तं करणीयमित्यस्यैवोपायाः केवलं तेन चिन्तिताः प्रयुक्ताश्च । अत एव सर्वेऽपि प्रत्यक्षं तु धनिकरूपेण तं मानयन्ति स्म किन्तु परोक्षे तु 'वञ्चकः, दाम्भिकः, - खलः' - इत्येवंरूपेणैव तं परिचिन्वन्ति स्म । NP एतादृशि तस्य पामरे जीवने तेनैकमेव सत्कार्यं कृतमासीत्, तच्च-अरविन्दस्य मैत्री । एनयोर्मध्ये तु मैत्री अत्यन्तं दृढाऽऽसीत् । एकमपि दिवसं यदि तौ परस्परं न र KE मिलेतां तर्हि व्याकुलौ जायेते स्म । सुमनस्य धनलालसा त्वतीव प्रबलाऽऽसीत् । । MA कदाचित् स्वल्पस्याऽपि धनस्य कृते स परस्य प्राणानपि हर्तुमुद्युक्तो भवति स्म । तदा तं तथाकार्यान्निवारयन् अरविन्द एवाऽऽसीत् । अरविन्दो यत्किमपि कथयेत् सुमनस्तत्सर्वं | KIM पालयेदेव । एतादृश्यासीत् तयोमैत्री । मरणवेलायां सुमनः स्वकीयौ पुत्रावाहूयोक्तवान्- "मम प्रयाणकालः सन्निहितोऽस्ति । अहमिव युवामपि धनोपार्जने कुशलिनौ स्थः । एवं सत्यपि यदि । कदाचिद् धनकारणाद् विवाद: क्लेशो वा समुद्भवेत्, उभयोर्मध्ये कदाचिदैकमत्यं न र सिद्धयेत्, न्यायालय एवाऽन्ति-मोपायत्वेनाऽवशिष्येत तदाऽन्यत् किमप्यकृत्वा अरविन्द एव समाधानकारकत्वेन युवाभ्यां नियोक्तव्यः । स च यं कमपि निर्णयं श्रावयेत्, स युवाभ्यां स्वीकरणीयः" इति । पुत्रावपि पितुरन्तिमं वचनमङ्गीकृतवन्तौ । सुमनस्य का He/जीवनदीपो निर्विण्णोऽभूत् । कृपणस्य पितुर्मरणानन्तरं सत्कार्येऽधिकधनव्ययस्येच्छा कस्याऽपि नाऽऽसीत् । र किन्तु - "यदि समुचिततया धनव्ययं नैव करिष्यावस्तर्हि - 'किं सुमनः कामपि VI सम्पत्ति नैव मुक्तवानेतयोः कृते ?' - इति जना आशङ्किता भविष्यन्ति । स्वकीयां / ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138