SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ हारोगकारात्दा रहता विभूतयः कथा मुनिरत्नकीर्तिविजयः सुमनस्याऽन्तिम: समय आसीत् । तस्य जीवनदीपः कथं कथमपि प्रज्वलित | आसीत् । कदा स निविण्णो भविष्यतीति तु समयस्यैव प्रश्न आसीत् । समग्रमपि तस्य Ja/जीवनं केवलं स्वार्थसिद्धावेव व्यतीतमासीत् । स्वार्थसाधनं विहायाऽन्यः कोऽपि NK विचारस्तस्य चित्ते न कदापि स्फुरित एव । स्वकीयेषु पुत्रपुत्र्यादिष्वपि सत्संस्काराणां सेचनस्य स्वकीयं दायित्वमपि न नियूढं तेन । धनं कथं सङ्ग्राह्यं कथं चाऽन्यसत्कं Hel धनं स्वायत्तं करणीयमित्यस्यैवोपायाः केवलं तेन चिन्तिताः प्रयुक्ताश्च । अत एव सर्वेऽपि प्रत्यक्षं तु धनिकरूपेण तं मानयन्ति स्म किन्तु परोक्षे तु 'वञ्चकः, दाम्भिकः, - खलः' - इत्येवंरूपेणैव तं परिचिन्वन्ति स्म । NP एतादृशि तस्य पामरे जीवने तेनैकमेव सत्कार्यं कृतमासीत्, तच्च-अरविन्दस्य मैत्री । एनयोर्मध्ये तु मैत्री अत्यन्तं दृढाऽऽसीत् । एकमपि दिवसं यदि तौ परस्परं न र KE मिलेतां तर्हि व्याकुलौ जायेते स्म । सुमनस्य धनलालसा त्वतीव प्रबलाऽऽसीत् । । MA कदाचित् स्वल्पस्याऽपि धनस्य कृते स परस्य प्राणानपि हर्तुमुद्युक्तो भवति स्म । तदा तं तथाकार्यान्निवारयन् अरविन्द एवाऽऽसीत् । अरविन्दो यत्किमपि कथयेत् सुमनस्तत्सर्वं | KIM पालयेदेव । एतादृश्यासीत् तयोमैत्री । मरणवेलायां सुमनः स्वकीयौ पुत्रावाहूयोक्तवान्- "मम प्रयाणकालः सन्निहितोऽस्ति । अहमिव युवामपि धनोपार्जने कुशलिनौ स्थः । एवं सत्यपि यदि । कदाचिद् धनकारणाद् विवाद: क्लेशो वा समुद्भवेत्, उभयोर्मध्ये कदाचिदैकमत्यं न र सिद्धयेत्, न्यायालय एवाऽन्ति-मोपायत्वेनाऽवशिष्येत तदाऽन्यत् किमप्यकृत्वा अरविन्द एव समाधानकारकत्वेन युवाभ्यां नियोक्तव्यः । स च यं कमपि निर्णयं श्रावयेत्, स युवाभ्यां स्वीकरणीयः" इति । पुत्रावपि पितुरन्तिमं वचनमङ्गीकृतवन्तौ । सुमनस्य का He/जीवनदीपो निर्विण्णोऽभूत् । कृपणस्य पितुर्मरणानन्तरं सत्कार्येऽधिकधनव्ययस्येच्छा कस्याऽपि नाऽऽसीत् । र किन्तु - "यदि समुचिततया धनव्ययं नैव करिष्यावस्तर्हि - 'किं सुमनः कामपि VI सम्पत्ति नैव मुक्तवानेतयोः कृते ?' - इति जना आशङ्किता भविष्यन्ति । स्वकीयां / ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy