Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 73
________________ (स्मरणम्) - दुनिश्चित हास्यम् मुनिधर्मकीर्तिविजयः अहं यदा नवमकक्ष्यायां पठन्नासम्, तदैक: शिक्षको गणितविषयमध्यापयितुमागच्छति स्म । स पुस्तकस्याऽऽधारं विनैव पाठयति स्म । तस्याऽध्यापनरीतिरप्यतीव सुन्दरा मधुरा चाऽऽसीत् । ततः सर्वेऽपि विद्यार्थिनस्तं विषयमतीव सारल्येनाऽवगच्छन्ति स्म । अतो यद्यपि स क्रुद्ध आसीत्, नितरामनुशासनाग्रह्यासीत्, कस्यचिदपि विद्यार्थिनो मर्यादाया उल्लङ्घनं न स्वीकरोति स्म, यः कश्चिदपि कुर्यात् तं कठोरतया ताडयति स्म, तथाऽपि स सर्वेष्वपि विद्यार्थिषु प्रिय आसीत् । मम कक्ष्यायामेको विद्यार्थ्यासीत् । सोऽतीवोद्धतो दुश्चेष्टकश्चाऽऽसीत् । स न स्वयं पठति स्म, अन्येषां पठनेऽपि विघ्नमुत्पादयति स्म । नवमकक्ष्यायां वारत्रयं निष्फलतां गतवान् सः । सर्वेऽपि विद्यार्थिनस्तस्याऽऽदेशानुवर्तिन आसन्; यतो यः कश्चिदपि तस्याऽऽज्ञामुल्लङ्घते तं स दुष्टस्ताडयति स्म, त्रासयति स्म च तथा, मर्मवचनै- स्तस्योपहासमपि करोति स्म । ततोऽनिच्छयाऽपि सर्वे विद्यार्थिनस्तमनुवर्तन्ते स्म । एकदा दुश्चेष्टकः स एव विद्यार्थी तेन शिक्षकेन ताडितः, अवमानपूर्वकं कक्ष्याया बहिनिष्कासितः सः । ततः कुपितः सन् दिनसप्तपर्यन्तं शालायां नाऽऽगतवान् । "शिक्षको यथा न कदाऽपि विस्मरेत्, तादृशः प्रतीकार: करणीय एव" इति मनसि सङ्कल्पं कृत्वा सप्ताहान्तरं कक्ष्यायां स आगतवान् । तेनैकं कूटयन्त्रं रचितम् । कक्ष्यायामेकः काष्ठमञ्च आसीत्, तस्योपर्येका स्यन्दिकाऽऽसीत्, तदुपर्युपविश्य शिक्षकाः पाठयन्ति स्म । दुश्चेष्टकेनतेन बालकेन काष्ठमञ्चस्य मध्यभागस्य काष्ठमुत्कीर्य तथा स्थापितं येन केनाऽपि न ज्ञायेत । पश्चात् स्यन्दिकायाः पदमेकमपि तथैवाऽधू भक्त्वा पूर्ववत् कृत्वा तत्र स्थापितवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138