Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
।
__ "श्वसुरोऽस्मभ्यमेवैतद् दातुमुत्सुक आसीत् । अस्माकं गुरुग्रहः प्रबलोऽस्त्यत एतस्य धारणं फलवज्जायते' इति तस्याऽभिप्राय आसीत्" - इति अनुजस्य पत्नी
|
|
कथितवती।
'नैव नैव' - ज्येष्ठा वधूजितवती- 'गुरुग्रहोऽस्माकं प्रतिकूलो वर्ततेऽतः । TO 'एतद् युष्माकं कृत एव निर्मितमस्ति । अस्य धारणेन ग्रहोऽनुकूलो भविष्यति' - इति
तस्याऽऽशय आसीत् । एवं च कथितमपि तेन ।" Hel पत्न्योर्हस्तक्षेपेण विवादो वक्रो जातः । द्वे अपि पत्न्यौ स्व-स्वपतिमुद्दिश्यVg "भवानेव मन्दस्वभावः । अन्यथा कथमेवं भवेत् ? सम्पत्तिं विभक्तुमत्रोपविष्टोऽस्ति ।
- भवान्, न संसारं त्यक्तुम्" - इति सरोषमुपालम्भं दत्तवत्यौ । शरो लक्ष्यं विद्धवान् । | उभावपि भ्रातरौ सहैव निर्णयं प्रकटितवन्तौ - 'प्रथममङ्गलीयकस्य निर्णयो भवतु, । र पश्चादन्यत् किमपि । अन्यथा न्यायालय एव मार्गः' - इति ।
"भ्रातरौ ! न्यायालयस्याऽऽश्रयेण न कस्याऽपि लाभो जातः । आद्वारपालाद् ! न्यायाधीशपर्यन्तं सर्वेभ्योऽधिकारिभ्यो यद् देयं भवति तत्रैव महान् व्ययो भवति । म
अन्यच्च, भवन्तौ न्यायालयं गतवन्तौ श्रुत्वैव सर्वेऽपि स्व-स्वधनं प्रतिग्रहीतुमागमिष्यन्ति । Wएवं च सत्यामपि सम्पत्तौ निर्धनौ भविष्यतः " - इत्यरविन्दमहोदयः सस्नेहं बोधितवान् ।
न किन्तु - ‘एवं व्यर्थं मा भापयतु भवानस्मान् । एवं कृते यदि वयं निर्धना भविष्यामः, - G/नाऽस्ति चिन्ता । किन्तु प्रथमं त्वङ्गलीयकस्यैव निर्णयो भवतु' - इति द्वे अपि पत्न्यो NW प्रतिज्ञामिव वाक्यमुच्चारितवत्यौ । एवं च विवादो विकटः सञ्जातः । कोऽपि निर्णयो /
दुष्करो जातः । अथ किं करणीयम् ? 'श्वो निर्णयं करिष्यामः' इत्युक्त्वा अरविन्दमहोदयः Ka स्वगृहं गतवान् । पश्चाच्च- 'दीपावलिपर्व यावत् किमपि समाधानं करिष्यामी'ति
कालक्षेपं कृतवान् । तावन्तं कालं प्रतीक्षितुं सम्मतावपि तौ स्वकीयनिर्णये दृढावेवाऽऽस्ताम् । Cat दीपावलिपर्व सन्निहितमासीत् । 'किं समाधानं भविष्यती'ति प्रातिवेशिकNIW मित्र-स्वजना-दिवर्गेऽपि कुतूहलमासीत् । किन्तु, अरविन्दमहोदयेन तथा कार्यं कृतं । न तथा च सम्पत्तिविभक्ता येन समीचीनं समाधानं जातम् । अल्पं वाऽधिकं वा यत्किमपि र Ne/ प्राप्तं तेनोभावपि सन्तुष्टावेवाऽऽस्ताम् । एतेन च सर्वेऽप्यन्ये जना आश्चर्यमनुभूतवन्तः ।
उभयोरपि भ्रात्रोः कृते 'अरविन्दमहोदयः पूज्य आदरणीयश्च सञ्जातः । सुखेन का Ka/कालो व्यत्येति स्म । व्यापारोऽप्युभयोवृद्धिं गतः । एवमेव पञ्च वर्षाणि व्यतीतानि ।। I WW दीपावलिदिवस आगतः । अनुजो ज्येष्ठं प्रणन्तुं गन्तुं सज्जोऽभूत् । तदा तस्य पत्नी तं /
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138