Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
400000000000000 तक - मातृभाषामपि पठितुं लिखितुं वा नैव समर्थाः । ते सर्वे संस्कृतिहीना इति नाऽहं व
सर्वथा भावयामि । आत्मगुणवन्तः सज्जनाः सहस्रशः शोभन्ते ग्रामे ग्रामे । Co
प्राचीनकालेऽपि नार्यः संस्कृतं नाऽध्यैषत । पातिव्रत्येन पुत्रप्रेम्णा परोपकारेण 19 दयादिभिः सद्गुणैस्ता अशोभन्त । ताः संस्कृतिशून्या इति को मतिमान् ब्रूयात् ?
संस्कृतमधीतवन्तः सर्वे सुसंस्कृता इति व्याप्तिरपि नाऽस्ति । वेतनाधिक्यार्थं पदोन्नत्यै वा वञ्चनां पैशुन्यं खलजनमुखस्तुतिं च कुर्वाणाः संस्कृतविपश्चितो न दृश्यन्ते किम् ? श्रीमद्रामायणे एव पश्यामः ‘इल्वलाख्यो राक्षस: संस्कृतं भाषमाणो ब्राह्मणान् वञ्चयित्वा हन्ति स्मेति । तत्र वाल्मीके
र्वचनम्
do61002800 260000000000000000
धारयन् ब्राह्मणं रूपमिल्वल: संस्कृतं वदन् । आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निघृणः ॥ इति
(अरण्यकाण्डे एकादशसर्गे ५६ तमः श्लोकः) अतः संस्कृताध्यायिनः संस्कृतभाषिणो वा सर्वे संस्कृतिमन्त इति वचनं न प्रामाणिकम् ।
१९९७ तमे वर्षे बेङ्गलूरुनगरे विश्वसंस्कृतसम्मेलनं प्रावर्तत । तत्र मयेदं CO साक्षाद् दृष्टम् । केऽपि पुस्तकप्रकाशकाः किमपि पुस्तकं विना मूल्येन वितराम a इति घोषितवन्तः । तदा तद्ग्रहणाय संस्कृतज्ञा गृध्रा इव केचन हस्ताहस्ति 9 कुर्वाणा: सम्पतन्ति स्म । ममाऽतीव दु:खं जातम् । संस्कृताध्ययनस्य शास्त्रा
ध्ययनस्य च किं फलम् ? यदि तदेव पुस्तकं निजेन मूल्येन शतरूप्यकात्मकेन
विक्रीयेत तत्र, द्वित्राः पञ्चषा वा तत् क्रीणीयुः । धनं न देयं, पुस्तकं लभ्यत इति O हेतोस्तत्र अहमहमिकयाऽधावन् । किमेतत् संस्कृतिद्योतकम् ?
अत: संस्कृतिः संस्कृताश्रिता इति वचनमाभिमानिकम् । संस्कृतसाहित्ये संस्कृत्युत्तेजका भूयांसो विषयाः सन्ति, तदध्ययनप्रेरणाय एवमुच्यते इत्यभिप्रायोऽस्ति चेद् नाऽस्माकं विवादः । 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीक्षते' इति रीत्या स्तूयतां संस्कृतम् ।
90, 9th Cross Navilu Raste Mysore-570023
38680020208003)
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138