SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 400000000000000 तक - मातृभाषामपि पठितुं लिखितुं वा नैव समर्थाः । ते सर्वे संस्कृतिहीना इति नाऽहं व सर्वथा भावयामि । आत्मगुणवन्तः सज्जनाः सहस्रशः शोभन्ते ग्रामे ग्रामे । Co प्राचीनकालेऽपि नार्यः संस्कृतं नाऽध्यैषत । पातिव्रत्येन पुत्रप्रेम्णा परोपकारेण 19 दयादिभिः सद्गुणैस्ता अशोभन्त । ताः संस्कृतिशून्या इति को मतिमान् ब्रूयात् ? संस्कृतमधीतवन्तः सर्वे सुसंस्कृता इति व्याप्तिरपि नाऽस्ति । वेतनाधिक्यार्थं पदोन्नत्यै वा वञ्चनां पैशुन्यं खलजनमुखस्तुतिं च कुर्वाणाः संस्कृतविपश्चितो न दृश्यन्ते किम् ? श्रीमद्रामायणे एव पश्यामः ‘इल्वलाख्यो राक्षस: संस्कृतं भाषमाणो ब्राह्मणान् वञ्चयित्वा हन्ति स्मेति । तत्र वाल्मीके र्वचनम् do61002800 260000000000000000 धारयन् ब्राह्मणं रूपमिल्वल: संस्कृतं वदन् । आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निघृणः ॥ इति (अरण्यकाण्डे एकादशसर्गे ५६ तमः श्लोकः) अतः संस्कृताध्यायिनः संस्कृतभाषिणो वा सर्वे संस्कृतिमन्त इति वचनं न प्रामाणिकम् । १९९७ तमे वर्षे बेङ्गलूरुनगरे विश्वसंस्कृतसम्मेलनं प्रावर्तत । तत्र मयेदं CO साक्षाद् दृष्टम् । केऽपि पुस्तकप्रकाशकाः किमपि पुस्तकं विना मूल्येन वितराम a इति घोषितवन्तः । तदा तद्ग्रहणाय संस्कृतज्ञा गृध्रा इव केचन हस्ताहस्ति 9 कुर्वाणा: सम्पतन्ति स्म । ममाऽतीव दु:खं जातम् । संस्कृताध्ययनस्य शास्त्रा ध्ययनस्य च किं फलम् ? यदि तदेव पुस्तकं निजेन मूल्येन शतरूप्यकात्मकेन विक्रीयेत तत्र, द्वित्राः पञ्चषा वा तत् क्रीणीयुः । धनं न देयं, पुस्तकं लभ्यत इति O हेतोस्तत्र अहमहमिकयाऽधावन् । किमेतत् संस्कृतिद्योतकम् ? अत: संस्कृतिः संस्कृताश्रिता इति वचनमाभिमानिकम् । संस्कृतसाहित्ये संस्कृत्युत्तेजका भूयांसो विषयाः सन्ति, तदध्ययनप्रेरणाय एवमुच्यते इत्यभिप्रायोऽस्ति चेद् नाऽस्माकं विवादः । 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीक्षते' इति रीत्या स्तूयतां संस्कृतम् । 90, 9th Cross Navilu Raste Mysore-570023 38680020208003) ३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy