SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ..... समीक्षा सागरविहङ्गमः समीक्षक डा० रूपनारायणपाण्डेय (रिचार्डबाक्-लिखितस्य जोनाथन्-लिविङ्गस्टन-सीगल-इत्याभिधस्य आङ्ग्ल पुस्तकस्य मीराभट्टद्वारा कृतस्य 'सागरपंखी' त्यभिधस्य गुर्जरानुवादस्य संस्कृतानुवादः) SHASHA airational सागरविहङ्गमः सं० - कीर्तित्रयी । अनुवादकः - मुनिकल्याणकीर्तिविजयः । प्रकाशक - श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा । प्राप्तिस्थानम् - १२, भगतबाग, शेठ आणन्दजी कल्याणजी पेढी समीप, पालडी, अहमदाबाद-३८०००७ पृ. ८८, मूल्य : ६०-०० विद्यन्ते सुरभारत्यां मौलिकग्रन्थानामसंख्यातानि रत्नानि, किन्तु रूपान्तरग्रन्थानां संख्या : भूयसी न शोभते । साम्प्रतं केचन विद्वांसः कवयः कवयित्र्यश्च रूपान्तरकर्मणि संलग्नाः सन्ति । : वर्तमाने काले हिन्दीग्रन्थानां विशेषेण तुलसीसाहित्यस्य रूपान्तरकर्मणि डा० प्रेमनारायण, : द्विवेदिमहाभागा अग्रेसरन्ति । तेनैव गोस्वामितुलसीदासस्य श्रीमद्रामचरितमानसस्याऽन्येषां च ग्रन्थानां संस्कृतपद्यानुवादो व्यधायि । इदानी संस्कृतानुवादग्रन्थानां सम्पदं संवर्धयता श्रीमता. : मुनिकल्याणकीर्तिविजयेन श्रीरिचार्डबाक् लिखितस्य आङ्ग्लग्रन्थस्य संस्कृतानुवादः : 'सागरविहङ्गमः' इति नाम्ना व्यधीयत, श्रीमत्या मीराभट्टमहोदयया कृतं तद्गुर्जरानुवादमाधृत्य । : ग्रन्थात् प्राक् श्रीविजयशीलचन्द्रसूरेः 'आशंसा', अन्ते च गुर्जरानुवादकाः श्रीमतीमीराभट्ट: महाभागायाः प्रवेशकस्याऽपि रूपान्तरं विलसति ।। ग्रन्थेऽस्मिन् ‘जोनाथन्-खगस्य' साहसिकी उड्डयनकथा वय॑ते. :। कथं स स्वसमुदायस्य खगानां निर्वासनाज्ञामविचार्य स्वजीवितस्य : लक्ष्यमधिगन्तुं प्रायतत, अन्यान् च पक्षिणस्तत्र प्रेरणां प्रायच्छत् ? कथेयं : प्रतीकभूता विद्यते । अत्र स एको जीवात्मा । आत्मतत्त्वमधिगन्तुं केचन : एव जनाः प्रयतन्ते । ये प्रयतन्ते, ते दिव्यां स्थितिमनुभवन्ति । यद्यपि मूलग्रन्थमनवलोक्य रूपान्तरणस्य भव्यता दक्षता वा oo. ०० BAI ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy