________________
विशदतया वक्तुं न शक्यते, तथाऽपि कोऽपि जनो रूपान्तरेऽस्मिन् मूलग्रन्थस्याऽऽनन्दमनुभवितुं शक्नोति । ग्रन्थस्य भाषा सरला ग्राह्या । च। तद्यथा- 'फ्लेचरपक्षिन् ! अस्माभिरस्माकं मर्यादा बन्धनानि च क्रमशो धैर्येणैव च लङ्घनीयानि, एष एव महान् उपायोऽस्ति सर्वत्र । । शिलावेधि-उड्डयनमस्माकमभ्यासक्रमे इतोऽपि कञ्चित् कालमपेक्षते ।' (सा०, पृ. ७१)
ग्रन्थेऽस्मिन् बहूनि रम्याणि चित्राणि पाठकानां मनांसि हरन्ति । ग्रन्थस्य भव्यमलङ्करणं : चित्तं समाकर्षति । मुद्रणस्य शुद्धता ग्रन्थशोभां वर्धयति । मम मतौ आङ्ग्लभाषायाः
शब्दानां प्रयोगः संस्कृतभाषामनुसृत्य विधेयः । व्यञ्जनान्ताङ्ग्लशब्दानां संस्कृते स्वरान्तप्रयोगः समीचीनः स्यात् । अत्र 'जोनाथन्' इति स्थाने 'जोनाथनः' इति प्रयोगः स्यात् ।
विद्वज्जनैर्ग्रन्थोऽयं सङ्ग्राह्यः पठनीयश्च । जयतु संस्कृतम्, संस्कृतिश्च ।
.
.
.
.
मनी का पूरा, सोरामः, : प्रयागः, उ.प्र., २१२५०२ :
मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं । निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ? ॥
__ (भर्तृहरेर्नीतिशतके |)
.
.
.
.
.
.
.
%3
.
-
.
.
.
.
.
३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org