SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 886058 स्कृतिः संस्कृताश्रिता किम , एच्. वि.नागराजराव् आलाचनम बहवः संस्कृतपण्डिताः कथयन्ति संस्कृतभाषायाः संस्कृतेश्चाऽविनाभावसम्बन्धो विद्यत इति । यथा नन्दनवनकल्पतरोः अष्टादशेऽङ्के आचार्यस्य * बाबूरामावस्थिमहोदयस्य वाक्यमुल्लिखितं ५२तमे पृष्ठे नाऽधीतं संस्कृतं येन न ज्ञाता तेन संस्कृतिः । अपूर्ण जीवनं तस्य संस्कृतं संस्कृति विना ॥ इति । एवं ४४ तमपृष्ठे डा. धर्मेन्द्रजैनमहाशयो लिखति "संस्कृतसाहित्ये 9 9 भारतीयसंस्कृतेः सर्वस्वं निहितम्" इति । इत्थमन्येषां संस्कृतविदुषां मुखादपि | 'संस्कृतिः संस्कृताश्रिता' इति वाक्यं श्रुतं बहुधा मया। वस्तुतोऽत्र सत्यमस्ति किम् ? इति परीक्षणीयम् । मम त्वनुभवो वर्तते, के Fb यैः संस्कृतं नाऽधीतं, यैः संस्कृतभाषा वर्तते इत्यपि न ज्ञातं तेऽपि सुसंस्कृता व 9 भूयांसो लोके सन्तीति । अमेरिकादेशे कदाचिन्मया विद्यार्थिनाऽभूयत । तदा ap ब्रेजिल्देशस्य वा चिलिदेशस्य वा कश्चन विद्यार्थी मम सतीर्थ्य आसीत् । तेनाऽहं 96 CD स्वगृहे भोजनाय आहूतः । “अहं शाकाहारी, मांसं मद्यं मत्स्यं कुक्कुटाण्डं वा न कर b स्पृशामि । अतो भोजनं माऽस्तु, केवलं तव कुटुम्बं द्रष्टुमागमिष्यामि" इत्यहमवादिषम् । सोऽवादीत् "भवत्कृते शाकैः फलैश्चाऽऽहारं संसाधयामः । कृपयाऽऽगच्छतु" इति । तत्र गताय मह्यं कीदृशं भावपूर्णमात्मीयं स्वागतं दत्तं, तस्य सुहृदः पत्नी च पितरौ च कियत्या प्रीत्या मामभ्यनन्दन्नित्यहं कदाऽपि न विस्मरामि । तैर्भारतम् (INDIA) इति देशस्य नाम श्रुतम् । संस्कृतभाषाइत्यस्या नामाऽपि न श्रुतम् । किन्तु ते सुसंस्कृता इत्यत्र न मे कोऽपि सन्देहः । किमर्थं मामियत्या श्रद्धया भवन्त आद्रियन्ते? इत्यहमपृच्छम् । "भवान् विद्वान्, CD अतो गौरवाह: " इति सुहदः पिताऽवदत् । संस्कृतं ते न जानन्तीति हेतोः किं |ab तेऽसंस्कृताः? भारतवर्षेऽपि बोभूयन्ते कोटिशो जना ये ग्रामेषु वसन्ति । बहवो व SHAKRA-9800000000000 RAORA ११50000000000000 0 0000000 |OOO ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy