Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
| सन्तापेन मे हृदयमाक्रन्दत इव । यतः समुद्रोपासनैव मे जीवनस्य परमार्थः ।"
"किञ्च, मम देहे सीमुर्गसमीपे गन्तुं बलमेव नाऽस्ति । यो हि एकस्याऽपि (0) मधुरजलबिन्दोः कृतेऽपि विह्वलो भवेत् स कथं वा सीमुर्गेण सहैक्यप्राप्तेः स्वप्नमपीक्षितुं ना प्रभवेत् ?"
हुदहुदपक्षिण्योक्तं, "सागरस्वभावानभिज्ञ ! भो मूर्ख ! किं भवान् जानाति यत् समुद्रो हि महामत्स्यैर्वृहत्कायैश्च मकरादिभिर्नितरां भृतोऽस्ति ? तस्य जलमपि कदाचित् क्षारं कदाचिच्च मधुरं, कदाचिच्छान्तं कदाचिच्च प्रक्षुब्धं भवति । स सर्वदाऽस्थिर: परिवर्तनशीलश्च । तस्मिन् व्यसनोदयावपि सदैव वरीवृत्येते एव । तं विश्वस्य बहवो महाजनास्तत्र निमग्नाः सन्तो मृताः । नाऽस्ति स विश्वासार्हः । यदा कदाचिदपि भवन्तमपि विनाशयिष्यति ।"
___ "किञ्च, समुद्रोऽसावपि स्वमित्रस्नेहप्राप्त्यर्थं व्याकुलोऽस्ति । अत एव कदाचिदसौ क्षुब्धो भूत्वा कल्लोलान् जनयति कदाचिच्च नैष्फल्यवशाद् गर्जत्यपि, किन्तु स्वाशां
पूरयितुं न कदाऽपि समर्थः सः । एवं स्थिते तव हृदयस्य विश्रामस्थानं कथं वा भविता? ) तथा, समुद्रोऽपि स्वमित्रप्राप्तये क्षुद्रनदीयते एव यदा, तदा भवता केन सन्तोषेणाऽत्र IV स्थितमस्ति ? तदीयाध्रुवमैत्र्यादपि सीमुर्गप्राप्तेर्मनोरथा एव श्रेयस्कराः ।"
ततः शून्यतया भ्रमन्निवोलूक आगतः । सोऽपि स्वीयं वृत्तं श्रावितवान्, “पक्षिणः ! - निवासार्थं मे खण्डगृहं शून्यगृहमेव वा रोचते । मम जन्माऽपि तत्रैवाऽभवत्, तत्रैव च वासेन ममाऽऽनन्दः । यद्यपि बहवो महालया अपि सन्ति यत्र सुखेनोष्येत, किन्तु तेभ्यो
बहुश आलया ईष्या-द्वेष-दुःखोद्वेगादिभिः पूरिताः सन्ति । तत्र च पदे पदे सङ्घर्षो बहूनां 10) च मत्सरोऽपि सम्मुखीकर्तव्यो भवति । अतो योऽपि शान्त्या जीवितुमिच्छेत् (0) तेनोन्मत्तवज्जीर्णगृह एव निवसितव्यम् ।"
"अपि च, अन्यदपि कारणमस्ति मम तत्र वासस्य । बहुशस्तेषु जीर्णगृहेषु पुराणा धननिधयो निखाताः सन्ति । तेषां निधीनां मोहोऽपि मां तत्रैव वस्तुं विवशीकरोति । एवं च, तत्र वासेन निधिमार्गणमपि कर्तुं शक्येत मम प्रयोजनमपि च केनचिन्न ज्ञायेत । रक्षकाभावाच्च यदि कदाचिदेकोऽपि निधिर्वा मया प्राप्येत तदा मम जनिस्तु सफलैव।"
"अथ सीमुर्गं प्रति समर्पणं तु शोभनमेव । किन्तु नाऽहं शक्तस्तदर्थम् । तथा 71 मे चित्ते तद्विषयिकी तादृशी प्रीतिरपि नाऽस्ति । अतो मामनुमन्यध्वं कृपया, अहं तु UN
खण्डगृहेषु निधीनेव मृगयमाणो जीवनं यापयिष्यामि ।"
४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138