Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
हुदहुदपक्षिणी कथितवती, "निधिलालसया मूढो जातोऽस्ति भवान् । किन्तु । प्राप्तेनाऽपि तेन भवतो न किञ्चित् प्रयोजनम् ! यतो यदि कदाचिद् भवता निधिः / प्राप्येताऽपि, परं यदा भवान् मरिष्यति तदा स निधिः किं भवन्तमनुसरिष्यति वा ? यस्मिन्नुच्चलक्ष्ये भवान् बद्धादरोऽस्ति तदपि भवद्धस्ताच्च्युतं भविष्यति । सुवर्णस्य मोहेन जातं मूढत्वं कापुरुषाणां जीवनस्य वैशिष्ट्यम् । सुवर्णस्य सङ्ग्रहीतारस्तत्राऽऽसक्ताश्च जीवा अपि मरणदिने तु कूटनाणकवद् हताशीभूय जीवनं हारयन्ति ।"
ततश्च सुकोमलशरीरा भीतचित्ता च चक्रवाकी समागता कथितवती च । वेपमानकाया, "बन्धवः ! दैवहता हारिताऽहं किं वा वदानि ? कथं जीवितव्यमित्यपि A न जानाम्यहम् । केशवदतिदुर्बलो मे कायोऽस्ति । एकस्य कीटकस्याऽपि बलं नाऽस्त्येव (७) मे देहे । तथा, मे कोऽपि सहायकोऽपि नास्ति । एवं स्थिते मादृशी निर्बला निराधारा निःसत्त्वा च पक्षिणी सीमुर्गस्य प्राप्तेः कल्पनमपि कथं कुर्यात् ? शक्तिहीनाया ममैषा वार्ता विचारयितुमप्ययोग्या ननु ! । यत् स्थान प्राप्तुं सर्वथाऽसमर्थाऽहं तत् स्थानं प्राप्तुमतितमां कठिनामिमां यात्रामहं नैव चिकीर्षामि । तादृशीं यात्रां कुर्वाणाऽहं मध्येमार्गमेव मरणं शरणीकुर्याम् । अत एवाऽहं समीपवर्तिषु कूपेषु गृहेषु च मे प्रियतमं चक्रवाकं
मृगयमाणा भ्राम्यामि । यदि कथमपि चक्रवाकं प्राप्नुयां तदा तु तत्सहिताऽहं 71 केनाऽप्यनवरुद्धतया चन्द्रमसमपि प्राप्स्यामि ।" ।
हुदहुदपक्षिण्या कठोरतयोपालब्धा सा, " रे तपस्विनि ! भवती कदाचिनिराशेव ग्लानि कदाचिच्चाऽऽशाया आनन्दमनुभवति । किन्तु द्वन्द्वस्याऽस्याऽतीव भ्रामके मायाजाले पतनं भयजनकम् । अपि च, भवत्या वचनेष्वपि दम्भ एव व्यक्तीभवति । भवत्या नम्रताऽपि गर्व-दर्पयुक्तैव । इतः परमेकमपि शब्दं मा वादीत् । ओष्ठपुटं सीवित्वाऽग्रेसरा भवतु । यदि मरणं वाऽप्यापतेत् तदा सर्वैरपि सहैव मर्तव्यं भवेत् ।"
एवं चाऽनेकैः पक्षिभिः सीमुर्गप्राप्तेरनिच्छाया अशक्तेश्च कारणानि प्रस्तुतानि, किन्तु हुदहुदपक्षिणी तत्सर्वं श्रुत्वाऽपि लेशमपि नैराश्यं नैव प्राप्ता । प्रत्युत सा सीमुर्गप्राप्त्यर्थमन्यैः कृतानां पराक्रमाणां कथा अनुभवांश्च कथयित्वा पक्षिणोऽपि तदर्थं प्रेरितवती । तेषामुत्साहवृद्ध्यर्थं च, "वयस्या ! जीवनमेतन्नैवोदरपूरणार्थं बाह्यार्थपरिग्रहार्थं ममत्ववृद्ध्यर्थं वा प्राप्तम् । एतत्तु किञ्चिदतिभौतिकं ध्येयं साधयितुं प्राप्तम् । तदर्थं चाऽस्माभिः सर्वसामर्थ्येन प्रयतितव्यम् । अन्यथा नो जन्म निरर्थकमेव पूर्णीभविष्यति, सदाऽऽवर्तमाने च जन्ममरणचक्रे वयमेवमेवाऽटाट्यमाना कालं यापयिष्यामः । इह चाऽस्माभिरिदं ध्येयं - सीमुर्गप्रापणस्य निश्चितमस्ति । यदि तदनुसृत्य प्रवत्या॑महे तदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138