________________
| सन्तापेन मे हृदयमाक्रन्दत इव । यतः समुद्रोपासनैव मे जीवनस्य परमार्थः ।"
"किञ्च, मम देहे सीमुर्गसमीपे गन्तुं बलमेव नाऽस्ति । यो हि एकस्याऽपि (0) मधुरजलबिन्दोः कृतेऽपि विह्वलो भवेत् स कथं वा सीमुर्गेण सहैक्यप्राप्तेः स्वप्नमपीक्षितुं ना प्रभवेत् ?"
हुदहुदपक्षिण्योक्तं, "सागरस्वभावानभिज्ञ ! भो मूर्ख ! किं भवान् जानाति यत् समुद्रो हि महामत्स्यैर्वृहत्कायैश्च मकरादिभिर्नितरां भृतोऽस्ति ? तस्य जलमपि कदाचित् क्षारं कदाचिच्च मधुरं, कदाचिच्छान्तं कदाचिच्च प्रक्षुब्धं भवति । स सर्वदाऽस्थिर: परिवर्तनशीलश्च । तस्मिन् व्यसनोदयावपि सदैव वरीवृत्येते एव । तं विश्वस्य बहवो महाजनास्तत्र निमग्नाः सन्तो मृताः । नाऽस्ति स विश्वासार्हः । यदा कदाचिदपि भवन्तमपि विनाशयिष्यति ।"
___ "किञ्च, समुद्रोऽसावपि स्वमित्रस्नेहप्राप्त्यर्थं व्याकुलोऽस्ति । अत एव कदाचिदसौ क्षुब्धो भूत्वा कल्लोलान् जनयति कदाचिच्च नैष्फल्यवशाद् गर्जत्यपि, किन्तु स्वाशां
पूरयितुं न कदाऽपि समर्थः सः । एवं स्थिते तव हृदयस्य विश्रामस्थानं कथं वा भविता? ) तथा, समुद्रोऽपि स्वमित्रप्राप्तये क्षुद्रनदीयते एव यदा, तदा भवता केन सन्तोषेणाऽत्र IV स्थितमस्ति ? तदीयाध्रुवमैत्र्यादपि सीमुर्गप्राप्तेर्मनोरथा एव श्रेयस्कराः ।"
ततः शून्यतया भ्रमन्निवोलूक आगतः । सोऽपि स्वीयं वृत्तं श्रावितवान्, “पक्षिणः ! - निवासार्थं मे खण्डगृहं शून्यगृहमेव वा रोचते । मम जन्माऽपि तत्रैवाऽभवत्, तत्रैव च वासेन ममाऽऽनन्दः । यद्यपि बहवो महालया अपि सन्ति यत्र सुखेनोष्येत, किन्तु तेभ्यो
बहुश आलया ईष्या-द्वेष-दुःखोद्वेगादिभिः पूरिताः सन्ति । तत्र च पदे पदे सङ्घर्षो बहूनां 10) च मत्सरोऽपि सम्मुखीकर्तव्यो भवति । अतो योऽपि शान्त्या जीवितुमिच्छेत् (0) तेनोन्मत्तवज्जीर्णगृह एव निवसितव्यम् ।"
"अपि च, अन्यदपि कारणमस्ति मम तत्र वासस्य । बहुशस्तेषु जीर्णगृहेषु पुराणा धननिधयो निखाताः सन्ति । तेषां निधीनां मोहोऽपि मां तत्रैव वस्तुं विवशीकरोति । एवं च, तत्र वासेन निधिमार्गणमपि कर्तुं शक्येत मम प्रयोजनमपि च केनचिन्न ज्ञायेत । रक्षकाभावाच्च यदि कदाचिदेकोऽपि निधिर्वा मया प्राप्येत तदा मम जनिस्तु सफलैव।"
"अथ सीमुर्गं प्रति समर्पणं तु शोभनमेव । किन्तु नाऽहं शक्तस्तदर्थम् । तथा 71 मे चित्ते तद्विषयिकी तादृशी प्रीतिरपि नाऽस्ति । अतो मामनुमन्यध्वं कृपया, अहं तु UN
खण्डगृहेषु निधीनेव मृगयमाणो जीवनं यापयिष्यामि ।"
४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org