Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
886058 स्कृतिः संस्कृताश्रिता किम ,
एच्. वि.नागराजराव्
आलाचनम
बहवः संस्कृतपण्डिताः कथयन्ति संस्कृतभाषायाः संस्कृतेश्चाऽविनाभावसम्बन्धो विद्यत इति । यथा नन्दनवनकल्पतरोः अष्टादशेऽङ्के आचार्यस्य * बाबूरामावस्थिमहोदयस्य वाक्यमुल्लिखितं ५२तमे पृष्ठे
नाऽधीतं संस्कृतं येन न ज्ञाता तेन संस्कृतिः ।
अपूर्ण जीवनं तस्य संस्कृतं संस्कृति विना ॥ इति । एवं ४४ तमपृष्ठे डा. धर्मेन्द्रजैनमहाशयो लिखति "संस्कृतसाहित्ये 9 9 भारतीयसंस्कृतेः सर्वस्वं निहितम्" इति । इत्थमन्येषां संस्कृतविदुषां मुखादपि | 'संस्कृतिः संस्कृताश्रिता' इति वाक्यं श्रुतं बहुधा मया।
वस्तुतोऽत्र सत्यमस्ति किम् ? इति परीक्षणीयम् । मम त्वनुभवो वर्तते, के Fb यैः संस्कृतं नाऽधीतं, यैः संस्कृतभाषा वर्तते इत्यपि न ज्ञातं तेऽपि सुसंस्कृता व
9 भूयांसो लोके सन्तीति । अमेरिकादेशे कदाचिन्मया विद्यार्थिनाऽभूयत । तदा ap ब्रेजिल्देशस्य वा चिलिदेशस्य वा कश्चन विद्यार्थी मम सतीर्थ्य आसीत् । तेनाऽहं 96 CD स्वगृहे भोजनाय आहूतः । “अहं शाकाहारी, मांसं मद्यं मत्स्यं कुक्कुटाण्डं वा न कर b स्पृशामि । अतो भोजनं माऽस्तु, केवलं तव कुटुम्बं द्रष्टुमागमिष्यामि"
इत्यहमवादिषम् । सोऽवादीत् "भवत्कृते शाकैः फलैश्चाऽऽहारं संसाधयामः । कृपयाऽऽगच्छतु" इति । तत्र गताय मह्यं कीदृशं भावपूर्णमात्मीयं स्वागतं दत्तं, तस्य सुहृदः पत्नी च पितरौ च कियत्या प्रीत्या मामभ्यनन्दन्नित्यहं कदाऽपि न विस्मरामि । तैर्भारतम् (INDIA) इति देशस्य नाम श्रुतम् । संस्कृतभाषाइत्यस्या नामाऽपि न श्रुतम् । किन्तु ते सुसंस्कृता इत्यत्र न मे कोऽपि सन्देहः ।
किमर्थं मामियत्या श्रद्धया भवन्त आद्रियन्ते? इत्यहमपृच्छम् । "भवान् विद्वान्, CD अतो गौरवाह: " इति सुहदः पिताऽवदत् । संस्कृतं ते न जानन्तीति हेतोः किं |ab तेऽसंस्कृताः?
भारतवर्षेऽपि बोभूयन्ते कोटिशो जना ये ग्रामेषु वसन्ति । बहवो व
SHAKRA-9800000000000
RAORA
११50000000000000
0 0000000
|OOO
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138