Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 41
________________ वात्सल्यमौदार्यं विश्वसनीयता प्रेम सहानुभूतिः सेवाभावः त्यागश्च विद्यन्ते तदेव सदनमुपलक्ष्यते, . किन्तु यत्र निरन्तरमुपेक्षाऽविश्वासः शङ्का तिरस्कार ईर्ष्या कटुवचनादिप्रयोगो द्वेषश्चाऽस्ति, तन्न गृहमपि तु स्मशानमुच्यते' । अत्राऽपि तस्याः स्त्रियाः शङ्काशीलत्वेन सदनं रणभूमिरिव ! सञ्जातम् । पितृ-जननी-पति-इत्यादीनां सर्वेषां शान्तिः प्रसन्नता च विनष्टा । भ्रातर् ! शङ्का 'उद्देहिका' इव भवति । यथा यस्मिन् भवने पुस्तके चोद्देहिका - प्रविशेत् तदा सोद्देहिका तद् गृहं पुस्तकं चाऽन्तस्तः शीर्णविशीर्णं विदधाति । तद् वेश्म पुस्तकं च बहिस्तु सुन्दरमेव भासते किन्तु किञ्चित्कालानन्तरमेव तत्सर्वमेव नष्टं भवति । तथैव यस्य जनस्य मनसि शङ्कोत्पन्ना स जनः कदाचिद् बाह्यतः सुज्ञः पटुर्व्यवहारी सौम्यप्रकृतिश्चाऽपि स्यात् । समाजे सर्वतस्तस्य प्रभावः प्रवर्तेताऽपि । 'जी, जी' इत्युक्त्वा सर्वेऽपि जनास्तस्य चरणयोर्नमेयुटुंठेयुश्च किन्तु स जनोऽन्तस्तस्तु नितरां दु:खी सन्तप्त - उद्विग्नश्च भवति । तस्य चित्ते न कदाऽपि शान्तिः प्रसन्नता च भवति । यदि कदाचित् सहसैव । । कश्चिज्जन आगच्छेत् । आगमिष्यतीत्युक्तवान् जनः कारणवशाद् नाऽऽयायात् । कश्चिज्जनो ऽन्यजनं मीलितुमागच्छेत् । अन्यजना मन्दैर्मन्दैरारावैर्वातालापं कुर्युः - इति निरीक्ष्याऽपि । तस्य स्वान्ते शङ्कोद्विग्नता च प्रसरेत् । हन्त ! यस्य यस्य जनस्योपरि विशेषरागः स्यात् स कदाचिदन्यान् मीलितुं गच्छेत्, अन्यैः सह वार्तालापं वा कुर्यात् तद्यपि स शङ्काशीलो जनो ! दुःख्युद्विग्नश्च भवेत् । यतस्तस्य मनस्येकैव चिन्ता यदेष मम गुप्तवार्ता कस्मैचित् कथयिष्यति, मत्तो दूरीभविष्यति-इति । एवं शङ्काशीलजनस्य चित्ते निरन्तरमुद्विग्नताया अशान्तेश्चाऽग्निः । ! प्रज्वलितो भवति । एवं शङ्काशीलो जनः स्वयं तु दुःखी भवत्येव किन्त्वन्यानपि दुःखाब्धौ ! । निमज्जयति । प्रायः सर्वेऽपि जनाः शङ्काशीलजनाद् दूरमेव वसन्ति, न च कोऽपि तस्य । कार्यकरणे साहाय्यं कुर्वन्ति, यतस्ते तस्माद् बिभ्यति । ते जानन्त्येव यद्, यद्यहं किमपि | कार्यं करिष्यामि, वदिष्यामि च, तदा स शङ्कां विधाय क्लेशमुत्पादयिष्यते । हन्त ! कदाचिद् . । वायुनाऽपि तस्य वस्तु स्यूतं च चलेत् । गृहशुद्ध्यर्थं वस्तु स्थानान्तरं कुर्यात् तद्यपि तस्य । i चित्ते शङ्कोत्पद्यते- 'केनाऽपि मे वस्तु ग्रहीतुं द्रष्टुं च प्रयत्नो विहितः' इति । एवं तस्य कृते । येन स्वस्य सर्वस्वमपि विहाय साहाय्यं क्रियते, अन्येभ्यो रक्षणं विधीयते, अन्यैः सह - कदाचित् क्लेशोऽपि क्रियते, तथाऽपि तस्योपरि विश्वासो न स्यात् । बहुवर्षेभ्यः समीपे । वसतां मातृ-पितृ-भगिनी-पुत्र-दुहितृ-भ्रातृ-इत्यादिजनानामुपर्यपि विश्वासो न स्याद्, यदा ! कदाऽपि 'त्वमेतादृशः, त्वं मे विरोधी, मायावी, दोषदर्शी चिकित्सकश्च' इतिवचनैः । पुत्रादीनां श्रद्धाभङ्गं विधाय शङ्का क्रियते, तथाऽऽजीवनं तया शङ्कितदृष्ट्यैवोपेक्षात्मक- । २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138