Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 40
________________ 'मयि विश्वासं कुरु । न किमप्यकरणीयं कृतं मया' । एवं तां बोधयितुं मया बहुशः - प्रयत्नः कृतः, किन्तु स निष्फलो जातः । एवं सार्बेकघण्टासमयो व्यतीतः । ततो। जनकोऽगदत्-रे ! शाम्यताम्, क्षपा समाप्ता । भवतु, यदि नाम युवां स्वप्तुं नेच्छेतं, किन्त्वावयोस्तु निद्रा बाधते, अतः शान्तौ भवताम् । तथाऽपि प्रलपन्ती सा न शान्ता जाता । - अहं तु मुखं परावर्त्य शयितवान्, किन्तु निद्रादेवी नाऽऽलिङ्गिता । मनसि नितरामुद्वेगः । प्रसृतः, तीव्र आघातोऽपि लग्नः । तत उत्थाय जनन्या अपवरके यात्वा तस्या अङ्के वदनं ! स्थापयित्वा मुक्तमनसा रोदितवान् । माता मे पृष्ठे हस्तं प्रसार्य- 'रोदनं मा कुरु' इति । वदत्याश्वासितवती साऽप्युद्विग्ना सञ्जाता । मातर् ! किं करवाणि ? पूर्वभवे मयाऽतीव दुष्टं कर्म कृतं स्याद्, येनाऽद्यैतत् सह्यते । । मया । तस्याश्च क्लेशकारिण्यः सङ्गमो जातः । न किमप्यकरणीयं करोमि, सर्वदा तस्या | इच्छानुरूपमेव सर्वं करोमि, न कदाचिदपि तस्या नैजजीवने हस्तक्षेपं करोमि । किन्तु सा । तु शङ्कितदृष्ट्यैव मां पश्यति । एवं निरन्तरं मामुद्वेजयति । शान्त्यर्थं सर्वं सुखं विहायाऽत्राऽऽगतवान्, किन्तु... मातर् ! मज्जीवनेऽशान्तिर्दु:खं चैवाऽस्ति । कदाऽहं सुखेन । जीवितुं शक्तो भवेयम् ? इतः परमेतां वेदनां सोढुं न शक्तोऽहम्, अत आत्मघातं.... वत्स ! वत्स ! किं वदसि ? एवं कृते अस्माकं किं भविष्यति ? अतः...... जननि ! तव चिन्तयैवाऽद्यावधि नैतादृशं कार्यं कृतम्, किन्त्वितः परमेतया क्रियमाणायाः शङ्काया अग्नौ मध्ये स्थित्वा क्षणमपि जीवितुं न शक्तोऽह'मित्युक्तं मया। गुरुदेव ! किं करवाण्यहम् ? अहं तु त्रस्तः खिन्नो मूढश्च जातः । अतो मम जीवने | शान्तिर्यथा स्याद्, गृहेऽपि प्रसन्नता शान्तिरानन्दश्च भवेयुस्तथाऽऽशिषं ददातु । 'कर्मणो गतिर्गहना' इत्युक्त्यनुरूपं पूर्वभवे यत्कर्म कृतं स्यात् तस्य फलमवश्यंतया । भोक्तव्यमेव स्यात् । अत आपतितां परिस्थिति स्वीकृत्योद्वेगं विहाय धर्ममाराधय । तत्प्रभावेणैव ! सर्वमपि कुशलं भविष्यतीत्यादिवचनैर्मया सान्त्वनं दत्तम् ।। बन्धो ! गच्छता तेन मे निद्राऽप्यपहता । चित्ते विचारस्य यातायातं प्रारब्धम् ।। गृहस्यैकस्यैव जनस्य शङ्कारूपया कुचेष्टया समस्तेऽपि वेश्मनिऽशान्तिरुद्विग्नताऽराजकता च प्रसृता । सदनस्य शान्तिः प्रसन्नता चाऽपहता । तथा गृहस्य मधुरं प्रेमयुतं स्नेहार्दीभूतं च । । वातावरणमपि कलुषितं सञ्जातम् । स्वजनेषु धनेऽद्यतनसुखसाधनेषु स्वकीयगृहापणेषु च ! सत्स्वप्येकस्य कुस्वभावात् स जनोऽसहाय इव दीनो दुःखी निर्धनश्च जातः । स च सुखेन न भोक्तुं शयितुं वसितुं जीवितुं च शक्नोति । एकेन महापुरुषेण गदितम् - 'यस्मिन् वेश्मनि । २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138