Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
! व्यवहारोऽपि विधीयते । ततो हताशा उद्विग्नाश्च ते पुत्रादयो मनसि विकल्पं कुर्वन्ति यद्, निरन्तरमेतेन क्लेशेनोपेक्षात्मकव्यवहारेणाऽलम्, मम कृते तु मरणमेव श्रेष्ठम्, इति ।
एषा शङ्का मनसि दम्भमनुदारतां च प्रकटयति । सारल्यमौदार्यं च हन्ति, तथा स्वकीयजनेभ्य एवाऽनादरतां विरोधितां च प्रापयति । एवमेषा शङ्का जीवनोन्नतिबाधकरूपस्य पूर्वग्रहस्य जनन्यस्ति । यत्र शङ्का तत्र पूर्वग्रह: । यत्र पूर्वग्रहस्तत्र क्लेशोऽशान्तिश्चाऽस्ति । ! - एष पूर्वग्रहो व्यक्तेर्वास्तविकबोधने गुणशोधने च बाधकोऽस्ति । अद्य गृहे गृहे क्लेशोऽशान्तिश्च ।
प्रवर्तते, तस्या मूलं पूर्वग्रहोऽस्ति । यतोऽद्य पितरौ पुत्रं प्रति, वत्सो जनकं प्रति, श्वश्रूर्वधूं । प्रति, वधूः श्वश्रू प्रति चाऽऽशङ्कते, तथा ते परस्परं पूर्वग्रहदृष्ट्यैव वर्तन्ते । एतद्दृष्टिवशात् तत्तद्व्यक्तनिषेधात्मकवर्तनं कुशीलं चैव नयनपथमायाति, न च सुशीलं विधेयात्मकवर्तनं च दृग्गोचरीभवति । पूर्वग्रही जनो न कदाऽपि परेषां कथनं रीतिं स्वभावं च स्वीकरोति।।
स त्वात्मना यद् विचारितं तदेव सत्यं सुन्दरं पूर्वापरविचारितं लाभालाभयुतं च मन्यते, : तथाऽऽत्मानमहं श्रेष्ठो दीर्घद्रष्टोदारः पूर्वग्रहमुक्तश्चैव मन्यते । अतोऽन्यान् प्रति द्वेषबुद्धिर्दृढीभवति।। । एवमेष पूर्वग्रहो मधुरं सम्बन्धं वियोजयति, निर्व्याजं स्नेहं प्रेम च तथा सदनस्यैक्यं संवादितां । च नाशयति । अत एव पूर्वग्रहस्य जननी शङ्का तु दूरत एव त्याज्या ।।
बन्धो ! प्रत्येक व्यक्तिः, प्रसन्नतामानन्दं च स्पृहयति । एषा प्रसन्नता धनेना! ऽत्याधुनिकसाधनैश्च नाऽवाप्यते, अपि तु गृहस्य मधुरेण स्नेहयुतेन च परिसरेण । एवं वेश्मनः । सर्वैः सदस्यैः सह ममतायुतेन हृदयौदार्यपूर्णेन व्यवहारेणैव गृहे प्रसन्नता प्रवर्तेत ।
अन्ते, भ्रातर् ! यदि जीवने शान्ति-प्रसन्नताप्राप्तेरभिलाषा स्यात् तद्येतादृशं शङ्काशीलस्वभावं त्यजेः । सर्वेषां कार्यस्य निरीक्षणमवश्यं करणीयं, किन्तु शङ्का न | करणीया । सर्वैः सहोदात्तदृष्ट्या प्रेम-वात्सल्ययुतं व्यवहारं विधाय जीवने शान्ति प्रसन्नतां । चाऽऽप्नुहि, इत्याशंसे ।
इह तुरगशतैः प्रयान्तु मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगताऽपि काकपङ्क्तिः पुलिनगतैर्न समत्वमेति हंसैः ॥
(सुभाषितरत्नभाण्डागारे) ---------------------------
-
२९
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138