Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रुत्वैतद् हुदहुदपक्षिण्या स्वस्थतयोक्तं - "भो बुल्बुल ! यदि भवान् बाह्यरूपे स्थूलसौन्दर्ये चैवाऽऽसक्तिमान् भवेत् तदा साऽऽसक्तिर्भवतोऽहितायैव स्यात् । पाटलपुष्पाणां | सान्निध्यं यद्यप्यापातमधुरं तथाऽपि तत् कण्टकैर्व्याप्तमस्ति । तैर्विद्धो भवान् तेषामाधीन्यं स्वीकृतवानस्ति । यद्यपि तानि सौन्दर्यमण्डितानि, तथाऽपि तेषां सौन्दर्यं क्षणिकं क्षणभङ्गुरं च । यः स्वयं पूर्णत्वापेक्षी स्यात् तस्य क्षणिके सौन्दर्ये कथं वाऽऽसक्तिर्भवेत् ? तथा, यदि पाटलपुष्पाणां विकाशो भवन्मानसे आसक्ति जनयति तदा, यदा तानि म्लास्यन्ति तदा भवदर्थं दुःखमेवाऽवशिष्येत ! किञ्च, वसन्तर्तावेव विकाशं प्राप्य ततो यन्म्लायति, तादृशस्य स्नेहेन मोहेन वा किं प्रयोजनम् ?"
एतन्निशम्य सोऽधोमुखं ततोऽपसृतः ।
अथ त्वरितमेव हरितनेपथ्यः स्वर्णवर्णकण्ठहारो रक्तचञ्चपुटश्च शुकोऽग्रे आगतः । तस्य तेजसा श्येनादयोऽपि म्लाना जाताः । तत्पक्षयोराभयैव पृथिवीयं हरितवर्णा जातेव । तस्य वाणी शर्करामयीव मिष्टाऽऽसीत् ।
सप्रणामं तेनोक्तं, “बन्धवः ! यद्यपि वज्रकठिनहृदयैर्निष्ठुरमनुजैर्मादृशः सुन्दरः | पक्षी पञ्जरे क्षिप्तोऽस्ति, तथाऽपि कारागृहे स्थितस्याऽपि ममाऽमरत्वं प्राप्तुं तीव्राभिलाषोऽस्ति । अहममृतत्वस्य मूलस्रोतः प्राप्तुमवश्यमुत्कण्ठितोऽस्मि, किन्तु मे पक्षयोर्गरुडतुल्यं बलं नास्ति । अतः किं करोमि ? पक्षिषु खिँझरसदृशोऽहमेवमेव कालं यापयामि । "
हुदहुदपक्षिण्या कथितं, "भोः पक्षिन् ! आनन्दनामकं वस्त्वेव भवान् न जानाति । तथेदं जीवनं किञ्चन लक्ष्यं साधयितुं प्राप्तं भवता । लक्ष्यप्राप्तये च सर्वसामर्थ्येन प्रयतितव्यम् । तदकुर्वन् यस्तुच्छबन्धनान्यपि त्रोटयितुं न शक्तः स कथं वा जीवतीति कथ्येत ? मन्ये भवत्यन्तः सत्त्वमेव नाऽस्ति । मम वचनेषु यदि भवतः श्रद्धाऽस्ति तदोच्चलक्ष्यं निश्चित्य तत्प्राप्तियात्रायां सम्मीलितो भूत्वा च कृतार्थो भवतु ।"
सा यावत् तूष्णींभूता तावता सुवर्णमयूरो नृत्यन्निवाऽऽगतः । मनोमोहकवर्णमयैः पिच्छैस्तेन स्वीयकलाकलापः प्रदर्शितः । ततो लज्जां व्यक्तीकुर्वन्निव केकां कृत्वा कथितवान्, “विधात्रा चमत्कारिकतूलिकया मदीयाः पिच्छाश्चित्रिताः सन्ति, पक्षिभ्यश्च दिव्यतायाः सन्देशस्य कथनं मम कर्तव्यतया निश्चितमस्ति । किन्तु, एतावताऽपि मे भाग्यं नाऽस्तीर्ष्याकरम् । प्रथममहं स्वर्गे निवसन्नासम् । तत्र च सर्पेण सह मम
* खिझर - इत्यनेनाऽमरत्वं प्राप्तमिति मन्यते ।
Jain Education International
३९
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138