________________
श्रुत्वैतद् हुदहुदपक्षिण्या स्वस्थतयोक्तं - "भो बुल्बुल ! यदि भवान् बाह्यरूपे स्थूलसौन्दर्ये चैवाऽऽसक्तिमान् भवेत् तदा साऽऽसक्तिर्भवतोऽहितायैव स्यात् । पाटलपुष्पाणां | सान्निध्यं यद्यप्यापातमधुरं तथाऽपि तत् कण्टकैर्व्याप्तमस्ति । तैर्विद्धो भवान् तेषामाधीन्यं स्वीकृतवानस्ति । यद्यपि तानि सौन्दर्यमण्डितानि, तथाऽपि तेषां सौन्दर्यं क्षणिकं क्षणभङ्गुरं च । यः स्वयं पूर्णत्वापेक्षी स्यात् तस्य क्षणिके सौन्दर्ये कथं वाऽऽसक्तिर्भवेत् ? तथा, यदि पाटलपुष्पाणां विकाशो भवन्मानसे आसक्ति जनयति तदा, यदा तानि म्लास्यन्ति तदा भवदर्थं दुःखमेवाऽवशिष्येत ! किञ्च, वसन्तर्तावेव विकाशं प्राप्य ततो यन्म्लायति, तादृशस्य स्नेहेन मोहेन वा किं प्रयोजनम् ?"
एतन्निशम्य सोऽधोमुखं ततोऽपसृतः ।
अथ त्वरितमेव हरितनेपथ्यः स्वर्णवर्णकण्ठहारो रक्तचञ्चपुटश्च शुकोऽग्रे आगतः । तस्य तेजसा श्येनादयोऽपि म्लाना जाताः । तत्पक्षयोराभयैव पृथिवीयं हरितवर्णा जातेव । तस्य वाणी शर्करामयीव मिष्टाऽऽसीत् ।
सप्रणामं तेनोक्तं, “बन्धवः ! यद्यपि वज्रकठिनहृदयैर्निष्ठुरमनुजैर्मादृशः सुन्दरः | पक्षी पञ्जरे क्षिप्तोऽस्ति, तथाऽपि कारागृहे स्थितस्याऽपि ममाऽमरत्वं प्राप्तुं तीव्राभिलाषोऽस्ति । अहममृतत्वस्य मूलस्रोतः प्राप्तुमवश्यमुत्कण्ठितोऽस्मि, किन्तु मे पक्षयोर्गरुडतुल्यं बलं नास्ति । अतः किं करोमि ? पक्षिषु खिँझरसदृशोऽहमेवमेव कालं यापयामि । "
हुदहुदपक्षिण्या कथितं, "भोः पक्षिन् ! आनन्दनामकं वस्त्वेव भवान् न जानाति । तथेदं जीवनं किञ्चन लक्ष्यं साधयितुं प्राप्तं भवता । लक्ष्यप्राप्तये च सर्वसामर्थ्येन प्रयतितव्यम् । तदकुर्वन् यस्तुच्छबन्धनान्यपि त्रोटयितुं न शक्तः स कथं वा जीवतीति कथ्येत ? मन्ये भवत्यन्तः सत्त्वमेव नाऽस्ति । मम वचनेषु यदि भवतः श्रद्धाऽस्ति तदोच्चलक्ष्यं निश्चित्य तत्प्राप्तियात्रायां सम्मीलितो भूत्वा च कृतार्थो भवतु ।"
सा यावत् तूष्णींभूता तावता सुवर्णमयूरो नृत्यन्निवाऽऽगतः । मनोमोहकवर्णमयैः पिच्छैस्तेन स्वीयकलाकलापः प्रदर्शितः । ततो लज्जां व्यक्तीकुर्वन्निव केकां कृत्वा कथितवान्, “विधात्रा चमत्कारिकतूलिकया मदीयाः पिच्छाश्चित्रिताः सन्ति, पक्षिभ्यश्च दिव्यतायाः सन्देशस्य कथनं मम कर्तव्यतया निश्चितमस्ति । किन्तु, एतावताऽपि मे भाग्यं नाऽस्तीर्ष्याकरम् । प्रथममहं स्वर्गे निवसन्नासम् । तत्र च सर्पेण सह मम
* खिझर - इत्यनेनाऽमरत्वं प्राप्तमिति मन्यते ।
Jain Education International
३९
For Private & Personal Use Only
www.jainelibrary.org