Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 49
________________ काव्यानुवादः मुनिकल्याणकीर्तिविजयः। (एकया आफिकीयबालिकया कवितैका लिखिता २००५ तमे वर्षे आङ्ग्लभाषया । सा च पुरस्कृता महापुरस्कारेण श्रेष्ठकाव्यतया । अत्र च तदनुवादः संस्कृतभाषया प्रस्तूयते ।) आङ्ग्लमूलम् संस्कृतानुवादः When I born I black. When I grow up I black. When I go under Sun, I black When I scared, I black. When I sick, I black. And When I die, I black. And you white fella !! When you born, you pink. When you grow up, you white. When you go under sun, you red. When you cold, you blue. When you scared, you yellow. When you sick, you green. When you die, you grey. And You calling me cloured ? यदाऽहं जाता तदाऽहं श्यामा यदाऽहं संवृद्धा तदाऽहं श्यामा यदाऽहं सूर्यातपेऽटामि तदाऽहं श्यामा यदाऽहं भीता तदाऽहं श्यामा यदाऽहं रुठणा तदाऽहं श्यामा तथा यदाऽहं प्रिये तदाऽप्यहं श्यामा । किन्तु, त्वं श्वेतजन !! यदा त्वं जातस्तदा त्वं पाटलः यदा त्वं संवृद्धस्तदा त्वं श्वेतः यदा त्वं सूर्यातपेऽटसि तदा त्वं रक्तः यदा त्वं शीतस्तदा त्वं नीलः यदा त्वं भीतस्तदा त्वं पीतः यदा त्वं रुग्णस्तदा त्वं हरितः यदा त्वं नियसे तदा त्वं पाण्डुर तथाऽपि त्वं मामेव वर्णितां कथयसि ? ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138