SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः मुनिकल्याणकीर्तिविजयः। (एकया आफिकीयबालिकया कवितैका लिखिता २००५ तमे वर्षे आङ्ग्लभाषया । सा च पुरस्कृता महापुरस्कारेण श्रेष्ठकाव्यतया । अत्र च तदनुवादः संस्कृतभाषया प्रस्तूयते ।) आङ्ग्लमूलम् संस्कृतानुवादः When I born I black. When I grow up I black. When I go under Sun, I black When I scared, I black. When I sick, I black. And When I die, I black. And you white fella !! When you born, you pink. When you grow up, you white. When you go under sun, you red. When you cold, you blue. When you scared, you yellow. When you sick, you green. When you die, you grey. And You calling me cloured ? यदाऽहं जाता तदाऽहं श्यामा यदाऽहं संवृद्धा तदाऽहं श्यामा यदाऽहं सूर्यातपेऽटामि तदाऽहं श्यामा यदाऽहं भीता तदाऽहं श्यामा यदाऽहं रुठणा तदाऽहं श्यामा तथा यदाऽहं प्रिये तदाऽप्यहं श्यामा । किन्तु, त्वं श्वेतजन !! यदा त्वं जातस्तदा त्वं पाटलः यदा त्वं संवृद्धस्तदा त्वं श्वेतः यदा त्वं सूर्यातपेऽटसि तदा त्वं रक्तः यदा त्वं शीतस्तदा त्वं नीलः यदा त्वं भीतस्तदा त्वं पीतः यदा त्वं रुग्णस्तदा त्वं हरितः यदा त्वं नियसे तदा त्वं पाण्डुर तथाऽपि त्वं मामेव वर्णितां कथयसि ? ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy