________________
स्वजनसुखयन्तं कंसमाराद् भ्रमन्तं सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥'
(श्रीकृष्णचन्द्राष्टकम्, ३) पद्येऽस्मिन् कुवलयापीडनामकस्य हस्तिनो मातुलस्य कंसस्य च Ma विनाशस्य दृश्यं नितरां ललितशैल्या सलीलमनुप्रासोपेतया भाषया वर्ण्यते ।
स्तोत्रस्य प्रत्येकं पद्यं नूतनं भावं विशदीकरोति ।
हिन्दीभाषाया महाकवेः सूरदासस्य 'पदेषु' श्रीकृष्णस्य बाललीलाया मनोरमवर्णनं कस्य सहृदयस्य हृदयं न हरति, तस्या एकं चित्रं वक्ष्यमाणे पद्ये संस्मर्यते । मायातीत: परमेश्वरः कथं मानवलीलायां नवनीतचौर्यकर्मणोः बिभेति ? पद्यस्याऽस्य नादसौन्दर्य चित्तं नितरां प्रसादयति ।
'करधृतनवनीतः स्तेयतस्तस्य भीत: पशुपगणपरीतः श्रीयशोदागृहीतः । निखिलनिगमगीतः कालमायाद्यभीत:
कनकसदुपवीतः श्रीशुकादिप्रतीतः ॥' (तदेव, ४) जगद्गुरु-श्रीमद्-वल्लभाचार्य-विद्यालक्ष्मी-संवर्धन-सङ्कल्पे श्रीमतां जगद्गुरुमहाराजानामाज्ञया प्रकाशितं मुद्रणादिदोषविरहितं श्रीकृष्णचन्द्राष्टकं न केवलं श्रीकृष्णोपासकानाम् अपि तु सर्वेषां सुरभारतीसमुपासकानां स्वान्तं प्रीणाति । मन्येगोवर्धनेशप्रकाशनमण्डलमन्यान् सद्ग्रन्थान् प्राकाश्यं नीत्वा देववाणीग्रन्थवैभवं विवर्धयेत् ।
PRE
आर्योऽपि दोषान खलवत् परेषां वक्तुं हि जानाति परं न वक्ति । किं काकवत् तीव्रतराननोऽपि कीर: करोत्यस्थिविघट्टनानि ? ॥
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org