SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्वजनसुखयन्तं कंसमाराद् भ्रमन्तं सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥' (श्रीकृष्णचन्द्राष्टकम्, ३) पद्येऽस्मिन् कुवलयापीडनामकस्य हस्तिनो मातुलस्य कंसस्य च Ma विनाशस्य दृश्यं नितरां ललितशैल्या सलीलमनुप्रासोपेतया भाषया वर्ण्यते । स्तोत्रस्य प्रत्येकं पद्यं नूतनं भावं विशदीकरोति । हिन्दीभाषाया महाकवेः सूरदासस्य 'पदेषु' श्रीकृष्णस्य बाललीलाया मनोरमवर्णनं कस्य सहृदयस्य हृदयं न हरति, तस्या एकं चित्रं वक्ष्यमाणे पद्ये संस्मर्यते । मायातीत: परमेश्वरः कथं मानवलीलायां नवनीतचौर्यकर्मणोः बिभेति ? पद्यस्याऽस्य नादसौन्दर्य चित्तं नितरां प्रसादयति । 'करधृतनवनीतः स्तेयतस्तस्य भीत: पशुपगणपरीतः श्रीयशोदागृहीतः । निखिलनिगमगीतः कालमायाद्यभीत: कनकसदुपवीतः श्रीशुकादिप्रतीतः ॥' (तदेव, ४) जगद्गुरु-श्रीमद्-वल्लभाचार्य-विद्यालक्ष्मी-संवर्धन-सङ्कल्पे श्रीमतां जगद्गुरुमहाराजानामाज्ञया प्रकाशितं मुद्रणादिदोषविरहितं श्रीकृष्णचन्द्राष्टकं न केवलं श्रीकृष्णोपासकानाम् अपि तु सर्वेषां सुरभारतीसमुपासकानां स्वान्तं प्रीणाति । मन्येगोवर्धनेशप्रकाशनमण्डलमन्यान् सद्ग्रन्थान् प्राकाश्यं नीत्वा देववाणीग्रन्थवैभवं विवर्धयेत् । PRE आर्योऽपि दोषान खलवत् परेषां वक्तुं हि जानाति परं न वक्ति । किं काकवत् तीव्रतराननोऽपि कीर: करोत्यस्थिविघट्टनानि ? ॥ ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy