Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'ग्रन्थसमीक्षा
छOOD
DESIOSE ॥ श्रीकृष्णचन्द्राष्टकम्
समीक्षकः डा. रूपनारायणपाण्डेयः
ग्रन्थकारः - श्रीकेवलरामः । सम्पादकः - श्रीगोस्वामी गोकुलनाथः । प्रकाशकम् - श्रीगोवर्धनेश-प्रकाशनमण्डलम् (मुम्बापुरी) । प्रशासकः - श्रीबिपिनभाई शाह, विपणिसंख्या ४१, प्रथम भोईवाड,
श्रीगोकुलनाथजी महाराजलेन, मुम्बई-४००००२ ।
पृ. सं. २४१, प्रथमसंस्करणम् - वि.सं. २०६२, निःशुल्कवितरणार्थम् । वैदिकसंहितासु भगवतः श्रीकृष्णस्य चरितं वर्ण्यते - इति मन्त्रभागवते शुक्लयजुर्वेदस्य करपात्रभाष्ये च यथास्थलं प्रतिपाद्यते । पुराणेषु महाभारते च भगवतः श्रीकृष्णस्य स्तुतयो विराजन्ते । भगवता शङ्कराचार्येणाऽन्यैश्चाऽऽचार्यवर्यैर्विद्वद्भिश्च भगवान् श्रीकृष्णो रम्यैः स्तोत्रैः संस्तूयते । इमां स्तुतिपरम्परां संवर्धयता श्रीगङ्गारामतनयकेवलरामेण श्रीकृष्णचन्द्राष्टकं प्रणीतम् ।
____ लघुकायग्रन्थेऽस्मिन् अष्ट पद्यानि सन्ति । ग्रन्थस्य सम्यग् बोधाय समेषां पद्यानां सरलार्थः संस्कृतेन गोस्वामिना गोकुलनाथेनाऽयोज्यत । ग्रन्थान्ते 'वेदवेदेभचन्द्रेऽब्दे माधवे | सप्तमीकुजे । शुक्ले पक्षे तुर्ययामे दिनस्याऽजनि चाऽष्टकम् ।।' इति श्लोकाद् ग्रन्थस्य रचना | १८४४ तमे विक्रमाब्देऽभूदिति ज्ञायते । मालिनीवृत्ते विरचितस्याऽस्य स्तोत्रस्य कर्ता श्रीकेवलरामः क आसीदिति विषये किमपि न ज्ञायते । अत्र विद्वांसो विचारयन्तु ।
श्रीकृष्णचन्द्राष्टकं नितरां रम्यं स्तोत्रमस्ति । स्तोत्रेऽस्मिन् भगवतः श्रीकृष्णस्य समग्रं चरितं दिङ्मात्रेण प्रस्तूयते । एकं पद्यं द्रष्टव्यम् ।
"द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तं सदसि परिभवन्तं लीलया हन्त सन्तम् ।
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138