Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
हि धर्मस्य ग्लानिर्भवति भारत !' - इत्यत्र दर्शिता धर्मग्लानिरपि किं विवेकग्लानिरेव न ? | विचार्यताम् । विवेकमण्डितो मनुष्यो देवानामपि पूज्यो भवति किन्तु स एव यदा विवेकं | परित्यजति तदा पशुभ्योऽपि हीनतरो जायते ।
न हि कश्चित् पशुभ्यो विवेकमपेक्षेत । यतोऽविवेक एव तस्य स्वभाव: स्वरूपं वा । भवतु नाम यत्किमपि शिक्षणं पशूनां किन्तु विवेकोदयस्तस्य न सम्भवत्येव । अभ्यासवशात् शुनको यद्यपि निर्दिश्यमानां वस्त्वानयनादिकां क्रियां कर्तुं प्रभवत्येव | तथाऽपि कदा भषणीयं कस्य वा पुरतो भषणीयमित्यस्य विवेकस्तं शिक्षितुं न शक्यते । | स परिचितापरिचितयोर्मध्ये भेदमेव जानाति, न सदसतोर्विवेकं कर्तुं पारयति । एतदेव तस्य पशुत्वम् । अविवेकित्वमेव पशुत्वं विवेकित्वं च मनुष्यत्वम् ।
एनं विवेकं पुरस्कृत्यैव विचारणीयोऽयं श्लोकः । विवेकमहिमगानमेव ध्वन्यतेऽस्माच्छ्लोकात् । मनुष्यस्याऽविवेकोऽधर्मो व्यथयति कविम् । श्लोकार्थोऽत्र नाऽऽवश्यकः, स त्वयत्रसुलभ एव, केवलं मर्मैवाऽत्र यत्नसाध्यमस्ति । 'ते खलु पशवो वयं सुधियः ' व्यङ्गपूर्वकं कथयति कवि : अहो ! एवं सत्यपि ते पशवो वयं च सुधियः ! | सत्यमेवाऽऽश्चर्यकरमेतत् ।
मनुष्यरूपेण गौरवं यद्यभिलषितं तर्हि विवेकं पुरस्कृत्यैव वर्तितव्यं सर्वैः । | विवेकशील एव गौरवपूर्वकं जीवितुं प्रभवति । विवेकरहितस्य तु दैन्यमेवाऽऽ श्रयणीयं भवति । दैन्यं च मनुष्यत्वस्योपहासः । हस्तौ संयोज्य म्लानवदनो भूत्वा कस्याऽपि पुरतः प्रार्थनं नामैव न दैन्यमपि त्विच्छानामनल्पत्वमपि दैन्यं, पदार्थानां परिस्थितीनां वा पराधीनत्वमपि दैन्यमेव । आदिनमारात्रि वा सुखसाधनानां पदार्थानां प्राप्तये सङ्ग्रहाय वैव सततं वृत्तौ वर्त्तने वा किं मनुष्यत्वस्य गौरवमस्ति ? 'शीतकयन्त्रमावश्यकमेव, विद्युद्व्यजनं विना तु क्षणमपि स्थातुं न प्रभवामि, वातानुकूलकं त्वनिवार्यमेव'.... अहहह । न केवलं धनिषु दैन्यमपि तु धनेषु पदार्थेष्वपि च ! अहो विडम्बनम् ! जीवनं तु स्वयमेवाऽऽनन्दस्य | सुखस्य च खनिरस्ति किन्तु मनुष्यस्तत् पदार्थेषु मृगयति । आङ्ग्लभाषायामेकं काव्यमस्ति । पुनः पुनः पठनीयं विचारणीयं चाऽस्ति
Jain Education International
'We squander health in seeking wealth;
we toil, we hoard, we save
And then squander wealth in seeking health only to find the grave.
१८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138