Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
.२१
जलमयसाधारणंचंद्रसंबोधनं । ग्लपितैर्नष्टैरसुभिर्निमित्तैभूतभीमसुतायादमयं सामनो निमज्जतुनिलीयतामितिमन्यसे । किमितिसोपहासकाकुः । तेनमैवंमस्थाइसर्थः । अत्रहेतुमाह । किलनिश्चितं । ममविबुधः पंडितःस्मरः । तदर्थिकांसः प्राणनिर्ग मकालीनमनःप्रवेशअर्थोयस्यास्तां श्रुतिम् । नलमुखेंदुपरां मनःप्रवेशाधिकरणले ननलमुखचंद्रतात्पर्यवतीमाहेति । अयंकलंकिनइत्युदाहरणे दोषशून्यत्वप्रयुक्तंशा व्दमाधिक्यं इहतुगुणविशेषप्रयुक्तंगम्यमानंतदितिविशेषः । सावयवत्वनिरवयव त्वादीति । आदिनासमस्त वस्तुविषयत्वादिरूपैतत्प्रभेदानाम्परं परितत्वरूपभेदांतर स्यचपरिग्रहः । तथाहि सावयवं निरवयवं परं परितंचेतित्रिविधंरूपकम् । प्रत्येकंक्रमेण द्विविधम् । समस्तवस्तुविषयमेकदेशविवर्तिच केवलम्मालाच श्लिष्टवाचकम श्लिष्टवाचकंचेति । श्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामंसं चतुर्विधमियष्टौ भे दाः । तत्र ' ज्योत्स्नाभस्मच्छुरणधवला बिभ्रतीतारकास्थीन्यंतर्धानव्यसनरसि कारात्रिकापालिकीयम् ॥ द्वीपाद्वीपं भ्रमतिदधती चंद्रमुद्राकपाले न्यस्तं सिद्धांजनपरिम लंलांछनस्यछलेन’॥ इतिपद्ये रात्रौ कापालिकी खारोपस्यप्रधानतयाऽवयविनोऽवयव रूपाणिज्योत्स्नाभस्मेयादिरूपकाणी तिसावयवत्वं समस्तस्यवस्तुनआरोप्यमाणस्यश ब्दविषयत्वंचद्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचांबिंदवः कुटजपुष्पबंधवः ॥ वि द्युतांनभसिनाट्यमंडले कुर्वते स्म कुसुमांजलिश्रियम्' | इसत्रप्रधानस्यनभसिनाट्यमंडल खारोपस्यावयवभूतं विद्युतांनर्तकी खरूपणमार्थ नशाब्दमिलेकदेशेविशेषेणशाब्दतयाव र्तनादेकदेशविवर्तित्वम् । ' कुरंगी वांगा निस्तिमितयतिगीतध्वनि षुयत्सखींकांतोदतंश्रु तमपिपुनःप्रश्नयतियत् ॥ अनिद्र्यच्चांतःस्वपितितद होवे इयभिनवांप्रवृत्तोस्याः सेतुंह दिमनसिजः प्रेमलतिकां ॥' इसत्रप्रेमलतिकामियमालारूपंनिरवयवं । ' सौंदर्यस्यतरं गिणी तरुणिमोत्कर्षस्यहर्षोद्गमः कांतेः कार्मणकर्मनर्भरह सामुल्लासनावासभृः॥ विद्यावक्र गिरांविधेरनवधिप्रावीण्य साक्षात्क्रियाबाणाः पंचशिलीमुखस्य ललना चूडामणिः सामि या ॥' इत्यत्रचमालारूपंनिरवयवं बोध्यं । एवं 'अलौकिक महा लोकप्रकाशितजगत्त्रयः॥ स्तूयते देव सद्वंशमुक्ता रत्नं नकैर्भवान् ॥' इसत्रवेणुकुलयोः श्लिष्टेनवंशपदेनकुलेवेणुखारोप पूर्वकएवराज्ञिमुक्तारत्नत्वारोपइतिश्लिष्टवाचकं केवल परंपरित रूपकं विद्वन्मानसेसादा वेतदेवमालारूपम् । चतुर्दशलोकवल्लिकंदइसत्राश्लिष्टवाचकं केवल परं परितं । पर्यंको राज्यलक्ष्म्याइत्यादावालानंजयकुंजर स्येयादौ चाश्लिष्टवाचकंमालापरंपरितंचद्रष्टव्यं । विस्तरभयान्नेहप्रपंच्यते । इसलंकारचंद्रिकार्यारूपकप्रकरणम् ॥ १७ ॥ १८॥ १९ ॥
परिणामः क्रियार्थश्चेद्विषयीविषयात्मना ॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202