Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 185
________________ १८१ चंद्रिकासमेतः त्यपकल्मषाःकताधियःस्वप्नेपिसादुर्लभाचेतःस्वास्थ्यमुपैहिकः खलुयुवाधन्योधरंधास्यति ॥ अत्रवितर्कोत्सुक्यमतिस्मरणशं कादैन्यतिचिंतानांशबलताविप्रलंभशृंगारस्यांगम् ।प्रमणा लंकारेप्रत्यक्षंयथा॥क्रांतकांतवदनप्रतिबिंबेभनबालसहकार सुगंधौ।स्वादुनिप्रणदितालिनिशीतेनिर्विवारमधुनींद्रियवर्गः। यथावा॥ किंतावत्सरसिसरोजमेतदारादाहोस्विन्मुखमवक्षा सतेयुवत्याः॥संशय्यक्षणमितिनिश्चिकायकाश्चिद्विब्बोकैर्बकस हवासिनांपरोक्षैः॥पूर्वत्रप्रत्यक्षमात्रमत्रतुविशेषदर्शनजन्यसं शयोत्तरप्रत्यक्षमितिभेदः ॥काकार्यमिति । शुक्रकन्यादेवयानींदृष्टवतोराज्ञोययातेरियमुक्तिः । अकार्यप्रामण कन्याऽऽसक्तिः । शशलांछनस्यचंद्रस्यकुलंसोमवंशः । अयंवितकें । तदुपमर्दैन भूयोपीसौत्सुक्यम् । एवमग्रेपि । श्रुतंशास्त्रश्रवणमितिमतिः। अहोकोपेपीतिस्मरणं। अपगतकल्मषाःकृतेसुकृतेधीर्येषांतेकिंवदिष्यंतीतिशंका । स्वमेपीतिदैन्यम् । हेचेत: स्वास्थ्यमुपैहीतिधैर्यम् । कःखलुधन्योयुवातरुणोऽधरधास्यतिपास्यतीतिचिंता । वि प्रलंभोवियोगइतिपर्यायौ । क्रांतेति । इंद्रियाणांवर्ग:समूहः । मधुनिमये । नि विवारनितिप्राप । कथंभूते संक्रांतिमियमुखपतिबिंबे । भग्नकोमलाम्रपल्लववत्सु गंधीस्वादुनि । आरवायेप्रकृष्टनादयुक्तम्रमरयुतेशीतस्पर्शचेति । अत्रंद्रियतृप्त्यातज्ज न्यप्रसक्षमलंकारः। किमिति । आराहुरे । इतिक्षणंसंदिह्यकश्चिद्रकसहवासिनांकम लानांपरोक्षरदृश्यैर्बिब्बोकैःमानात्प्रियकथालापेबिब्बोकोनादरक्रिया इत्यतलक्षणैवि विशेषैर्मुखमितिनिश्चिकायनिर्णीतवान् । इतिप्रसक्षम् ॥ अनुमानंयथा।यथारंध्रव्योम्नश्चलजलदधूमःस्थगयतिस्फुलिं गानारूपंदधतिचयथाकीटमणयः॥ यथाविद्युज्ज्वालोल्लसित परिपिंगाश्चककुभस्तथामन्येलग्नःपथिकतरुखंडेस्मरदवः॥य थावा ॥ यत्रैतालहरीचलाचलदृशोव्यापारयंतिध्रुवौयत्तत्रैव पतंतिसंततममीमर्मस्पृशोमार्गणाः॥तच्चक्रीकृतचापपुखित शरखत्करःक्रोधनोधावत्यग्रतएवशासनधरःसत्यन्तदाऽऽसा स्मरः॥पूर्वरूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमितिभेदः॥यथेति.। यथाशब्दाअनुमानार्थाः। यथाशब्दस्तुनिर्दिष्टस्तुल्पयोगानुमानयोरिति

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202