Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________ 198 .कुवलयानंद - अमुंकुवलयानंदमकरोदप्पदीक्षितः॥ नियोगावेंकटपतेर्नि रुपाधिकपानिधेः // 171 // चंद्रालोकोविजयतांशरदागम संभवः // हृद्यः कुवलयानंदोयत्प्रसादादभूदयम् // 172 // . इतिश्रीमद्वैतविद्याचार्यश्रीमट्विजकुलजलधिकौस्तुभश्रीरंग राजाध्वरींद्रवरदसूनोरप्पदीक्षितस्यकृतिःकुवलयानंदःसंपूर्ण स्वकीर्यनुवृत्तयेग्रंथनामखनामचोपनिबधनग्रंथपूर्तिमनुवदति / अमुमिति / खप्रय स्यमामाणिकलंसूचयितुमाह / चंद्रालोकइति / शरदागमसंज्ञकश्चंद्रालोकमूलभूतोग्रं थः / शरत्कालागमनेनचंद्रस्यालोकइतिश्लेषः / तस्माञ्चकुवलयानंदःखग्रंथोऽभूत् / कुवलयस्यकुमुदस्यानंदइतिच श्लेषइतिशिवमास्ताम्॥विद्वद्वंदमहामान्यरामचंद्रात्मजन्म ना // विदुषावैद्यनायेनकृतालंकारचंद्रिका // एनांकुवलयानंदप्रकाशनविशारदाम् / विदाकुर्वतुविदांसाकाव्यतत्त्वविदांवराः। असौकुवलयानंदचंद्रालोकोत्थितोपिसन् // प्रतिष्ठालभतेनैवविनालंकारचंद्रिकाम् / इतिश्रीमत्पदवाक्यप्रमाणतत्सद्रामभट्टा त्मजवैद्यनयकताऽलंकारचंद्रिकाख्याकुवलयानंदटीकासंपूर्णा // // // इदंपुस्तकं खांडेकरोपाख्यवासुदेवात्मजकाशीनाथेनमुंबइनगाँ ज गदीधराख्यमुद्रणयंत्रे मुद्रापितम् // शकान्दाः 1807 पार्थिवनामसंवत्सरः॥ // संपूर्णीयं सचंद्रिकः कुवलयानंदग्रंथः // PM

Page Navigation
1 ... 200 201 202