Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 200
________________ १९६ कुवलयानंदः यथा । मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताःप्रा तःप्रांगणसीनिमंथरचलद्वालांघ्रिलाक्षारुणाः॥ दूरादाडिमबी जशंकितधियःकर्षन्तिकेलीशुका यादवद्भवनेषुभोजनृपतेस्त त्यागलीलायितं ॥अत्रतावद्विदुषांसंपत्समृद्धिवर्णनमुदात्ता लंकारस्तन्मूलकोबालाघ्रिलाक्षारुणाइत्यत्रतद्गुणालंकारस्त त्रैववक्ष्यमाणभ्रांत्युपपादकः । पदार्थहेतुककाव्यलिंगालंका रश्चेतितयोरेकवाचकानुप्रवेशसंकरस्तन्मूलःशंकितधियइत्य त्रभ्रांतिमदलंकारस्ताभ्यांचोदात्तालंकारश्चारुतांनीतइतितयो श्चतस्यचांगांगीभावसंकरः । एवंविद्वद्नेहवैभवस्यहेतुमतो राज्ञोवितरणविलासस्यहेतोश्चाभेदकथनंहेत्वलंकारः सच रा ज्ञोवितरणविलासस्यनिरतिशयोत्कर्षाभिव्यक्तिपर्यवसायी। एतावन्मात्रेकविसंरंभश्चेदुक्तरूपोदात्तालंकारपरिष्कृतेहेत्वलं कारेविश्रांतिः । कीदृशीसंपदितिप्रश्नोत्तरतयानिरतिशयैश्व येवितरणरूपाप्रस्तुतकार्यमुखेनतदीयसंपदुत्कर्षप्रशंसनेकवि संरंभश्चेत्कार्यनिबंधनाप्रस्तुतप्रशंसालंकारेविश्रांतिः। कार्य स्यापिवर्णनीयत्वेनप्रस्तुतत्वाभिप्रायेतुप्रस्तुतांकुरोविश्रांतिः। अत्रविशेषानध्यवसायात्संदेहसंकरः। किंचविगृहवैभववर्ण नस्यासंबंधेसंबंधकथनरूपतयाऽतिशयोक्तेरुदात्तालंकारेणस हैकवाचकानुप्रवेशसंकरः। निरतिशयवितरणोत्कर्षपर्यवसा यिनोहेत्वलंकारस्याप्यद्भुतातथ्यौदार्यवर्णनात्मिकयात्युक्त्या सहैकवाचकानुप्रवेशसंकरः । तन्मूलकस्याप्रस्तुतप्रशंसालं कारस्यप्रस्तुतांकुरस्यवाराजसंपत्समृद्धिवर्णनात्मकोदात्सालं कारेणसहैकवाचकानुप्रवेशसंकरः ॥मुक्ताइति । विदुषांमंदिरेषुभवनेषुकेलौसुरतक्रीडायांविछिन्नसूत्राद्धाराद्गलिसाः

Loading...

Page Navigation
1 ... 198 199 200 201 202