Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 201
________________ चंद्रिकासमेतः १९७ संमार्जनीभिरपसारिता भातःकालेऽमणसीमांतेमंदंचलताबालानांचरणलाक्षारसेनारु णामुक्तादूराहाडिमबीजशंकितषिय क्रीडाशुकायत्कर्षयाकर्षतितद्भोजपतेस्त्याग स्पदानस्यलीलायितमित्यन्वयः । तत्रैवबालांघ्रिलाक्षारुणाइत्यत्रैव । वक्ष्यमा णेति । शंकितधियइतिवक्ष्यमाणेत्यर्थः । तयोस्तद्गुणकाव्यलिंगयोः । तन्मूल संकरमू लः। ताभ्यांसंकरभ्रांतिमद्भयो। तयतोःसंकरभ्रांतिमतोः। तस्यउदात्तस्य। हेतुमतःकार्य स्य अभेदकयनंतरयागलीलायितस्यकार्यमितिवक्तव्येतदेवत्यागलीलायितमित्यभेद कथनं । वदीयेति राजकीयेत्यर्थः । अतथ्यौदार्येति असत्यौदार्येत्यर्थः । तन्मलक स्पेति वितरणोत्कर्षपर्यवसायिहेखलंकारमूलकस्येसर्थः ॥-- वाचकशब्दस्यप्रतिपादकमात्रपरतयाव्यंजकसाधारण्यादेषां चत्रयाणामेकवाचकानुप्रवेशसंकराणांसमप्राधान्यसंकरः । नह्येतेषांपरस्परमन्यत्रांगत्वमस्ति । उदात्तादिमात्रस्यैवहेत्व लंकारादिचारुतापादकत्वेनातिशयोक्तिसंकरस्यांगतयाऽनपे क्षणात्।एवमत्रश्लोकेचतुर्णामपिसंकराणायथायोग्यसंकरः। एवमन्यत्राप्युदाहरणांतराण्यूह्यानि ॥- , ननुराजसंपत्समृद्धेव्यंजनागम्यखेनावच्यखात्कयंतवर्णनात्मकोदाचालंकारेणसहैकवा चकानुप्रवेशकथनमिसाशंकायामाह वाचकशब्दस्येति । त्रयाणामिति । एकउदात्ता तिशयोक्त्योरपरोहेलत्युक्त्योरन्योव्यंग्योदात्ताप्रस्तुतप्रशंसाप्रस्तुतांकुरान्यतरयोरिसे वंत्रयाणांपरस्परमित्यर्थ उदात्तालंकारस्यहेखलंकारांगतायाःपूर्वमुक्तखादुदात्तातिश योक्तिसंकरस्यापितदंगसमितिशंकानिरस्यति उदात्तादिमात्रस्यैवेति । उदात्तादीया दिपदेनहेखलंकारपरिग्रहः । हेबलंकारादीत्यादिपदेनचाप्रस्तुतपशंसापरिग्रहः । त प्रापिनिरतिशयैश्वर्यवितरणोत्कर्षपर्यवसायिनोहेबलंकारस्पैवतादृशवितरणरूपकार्य परिष्कारद्वारातद्गम्यप्रस्तुतराजसंपदुत्कर्षप्रशंसापायामप्रस्तुतमशंसायामंगखनबछु तातथ्यवर्णनारूपात्युक्तिसंकरस्यापेक्षेतिभावः । यथायोग्यमिति । तथाहि । उदा त्ततद्गुणयोरंगांगिभावसंकरस्यभ्रांतिमदुदात्तयोरंगांगिभावसंकरस्यचांगांगिभावेचसं करः। तथाभ्रांतिमदुदात्तयोरंगांगिभावसंकरस्योदात्तांगकहेखलंकारादिसंदेहसंकरस्य चांगांगिभावेनसंकरइतिसूक्ष्ममतिभिरूहनीयम् ॥

Loading...

Page Navigation
1 ... 199 200 201 202