Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 199
________________ चंद्रिकासमेतः पत्ते तदपक्षेसताह शब्देति ।शब्दतोऽर्थतोवेति ।शब्दप्रयुक्तमर्थप्रयुक्तवायत्कविसंम तंसाम्यंतत्यतिपादनइयर्थः । सर्वविधेसर्वप्रकारे । यथेति । चदिआल्हादनइतिधाख नुसाराचंद्रपदमन्वर्थं । अन्वर्थोऽन्वर्थनामा । तस्मान्मतद्वयस्याप्ययुक्तस्त्रात् ॥ यथा॥ विधुकरपरिरंभादात्तनिष्यंदपूर्णैःशशिहषदुपकृप्तराल वालस्तरूणां ॥ विफलितजलसेकप्रक्रियागौरवेणव्यरचिस हृतचित्तस्तत्रभैमीवनेन ॥ अत्रहिप्रतिपाद्यमानोर्थसंमृद्धिम वस्तुवर्णनमुदात्तमितिलक्षणानुसारादुदात्तालंकाररूपःअसं बंधेसंबंधकथनमतिशयोक्तिरितिलक्षणादतिशयोक्तिश्च।नच सर्वत्रोदात्तस्यासंबंधेसंबंधवचनरूपत्वंनिर्णीतमितिनविवि तालंकारद्वयलक्षणसमावेशोस्तीतिवाच्यं । दिव्यलोकगतसं पत्समृद्धिवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्यशौयौदार्यदारि यादिविषयवर्णनेषूदात्तास्पृष्टायाअतिशयोक्तेश्चपरस्परविवि क्ततयाविश्रांतेः । तयोश्चेहार्थवशसंपन्नसमावेशयोनीगांगी भावः । एकेनापरस्यानुत्थापनात्स्वातंत्र्यपारतंत्र्यविशेषादर्श नाच्च । नापिसमप्रधान्यं । यैशब्दैरिहसंबंधिवस्तुप्रतिपाद्य तेतैरेवतस्यैववस्तुनोसंबंधेसंबंधरूपस्यप्रतिपाद्यमानतयाभि नप्रतिपादकशब्दव्यवस्थितार्थभेदाभावान्नापिसंदेहसंकरः । एकालंकारकोट्यांतदन्यालंकारकोटिप्रतिक्षेपाभावात् । त स्मादिहोदात्तातिशयोक्योरेकवाचकानुप्रवेशलक्षणःसंकरः। क्वचित्संकराणामपिसंकरोदृश्यते ॥विधुकरेति । सहसस्तत्रभैमीवनेनदमयंयाउद्यानेनहृतचित्तोव्यरचिकृत । कथं भूतन । चंद्रकिरणाश्लेषादात्तैरंगीकृतैनिष्यंदैःपूर्णैश्चंद्रकांतघटितैस्तरूणामालवालैर्वि फलीकृतजलसेकप्रकाररूपगौरवेणेसर्थः। शब्दव्यवस्थितेति । शब्दप्रयुक्तसर्थ तथा चसमप्राधान्यमर्थभेदविषयमितिभावः । प्रतिक्षिप्यतेनिवार्यतेकोव्यंतरमनेनेतिम तिक्षेपोविरोधः ॥

Loading...

Page Navigation
1 ... 197 198 199 200 201 202