Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः सत्पुष्करद्योतितरंगशोभिन्यमंदमारब्धमृदंगवाये ॥ उद्यान वापीपयसीवयस्यामेणीदृशोनाट्यगृहरमंते ॥अत्रनाट्यगृह वापीपयसोःसत्पुष्करेत्यादिविशेषणंशब्दसाम्यश्लेषः ।अमं दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमातदुभयमेकस्मिन्निव शब्देनुप्रविष्टमितितदपिनमन्यामहे । सत्पुष्करेत्यादिविशेष णेपिश्लेषभित्तिकाभेदाध्यवसायरूपातिशयोक्तिलभ्यस्यधर्म साम्यस्यैवतत्रेवशब्दप्रतिपाद्यतयाशब्दसाम्यस्यतदप्रतिपाद्य त्वात् । श्लेषभित्तिकाभेदाध्यवसोयनर्धमसाम्यमतानंगीका रे। अहोरागवतीसंध्याजहातिस्वयमंबरमित्यादिश्लिष्टविशे षणसमासोक्त्युदाहरणेविशेषणसाम्याभावेनसमासोक्त्यभा वप्रसंगात् । शब्दसाम्यस्येवशब्दप्रतिपाद्यत्वेपितस्योपमावा चकत्वस्यैवप्राप्त्याश्लेषवाचकत्वाभावाच्च । शब्दतोऽर्थतोवा कविसंमतसाम्यप्रतिपादनेसर्वविधेप्युपमालंकारस्वीकारात्। अन्यथा“यथाप्रल्हादनाचंद्र प्रतापात्तपनोयथातथैवसोभूद न्वाँराजाप्रकतिरंजनात्" इत्यत्राप्युपमानस्यात् । नात्रा न्वर्थनामरूपशब्दसाम्यविनाकिंचिदर्थसाम्यंकविविवक्षितम स्ति । तस्माद्यत्रैकस्मिन्नर्थेप्रतिपाद्यमानेअलंकारद्वयप्रतीति
स्तत्रतयोरलंकारयोरेकवाचकानुप्रवेशः॥सत्पुष्करेति । यस्यांनगर्यामेणीदृशउद्यानसंबंधिवापीपयसीवनाट्यगृहेरमंतेक्रीडं ति। कीदृशैःसमीचीनःपुष्करैःकमलैोतिनोयेतरंगास्तच्छोभावति । गृहपक्षेसमीचीनैः पुष्करैर्वाधभांडमुखैोतितोयोरंगोनृयभूमिस्तच्छोभिनीयर्थः।पुष्करंकरिहस्ताग्रेवाय भांडमुखेजले ।व्योम्निखड्गफलेपद्मइसमरः। श्लेषभित्तिकेति। श्लेषोभित्तिरिवभित्ति मूलंयस्येसर्थः । रागवतीति । रागोऽनुरागोरक्तिमाच । अंबरमाकाशंवत्रंच । नन्व विशेषणसाम्यायाभेदाध्यवसायापेक्षणेपिसत्पुष्करेसादौशब्दसाम्यमात्रेणाप्युपमोप

Page Navigation
1 ... 196 197 198 199 200 201 202