Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 196
________________ १९२ · कुवलयानंदः संदेहसंकरोयथा॥ शशिनमुपगतेयंकौमुदीमेघमुक्तंजलनिधि मनुरूपंजन्हुकन्यावतीर्णा॥इतिसमगुणयोगप्रीतयस्तत्रपौराः' श्रवणकटुनृपाणामेकवाक्यंविवः॥ अत्रइयमितिसर्वनाना यद्यवृतवतींदुमतीविशिष्टरूपेणनिर्दिश्यतेतदाबिंबप्रतिबिं बभावापन्नधर्मविशिष्टयोःसदृशयोरैक्यारोपरूपानिदर्शना ।य दितेनसास्वरूपेणैवनिर्दिश्यतेबिंबभूतोधर्मस्तुपूर्वप्रस्तावात्स मगुणयोगप्रीतयेइतिपौरविशेषणाचावगम्यतेतत्रप्रस्तुतेधर्मि णितवृत्तांतप्रतिबिंबभूताप्रस्तुतवृत्तांतारोपरूपललितमित्यन ध्यवसायात्संदेहः । विलीयेंदुःसाक्षादमृतरसवापीयदि भवेकलंकस्तत्रत्योयदिचविकचंदीवरवनंततःस्नानक्रीडाज नितजडभावैरवयवैःकदाचिन्मुंचेयंमदनशिखिपीडापरिभवं॥ अत्रयद्येतावत्साधनसंपद्येततदातापःशाम्यतीत्यर्थेकविसरंभ श्वेत्तदैतदुपात्तसिद्धयर्थमूहइतिसंभावनालंकारः।एतावत्साधनं कदापिनसंभवत्येवातस्तापशांतिरपिगगनकुसुमकल्पेत्यर्थेक विसंरंभश्चेदुपातमिथ्यात्वसिद्ध्यर्थमिथ्यार्थातरकल्पनारूपा मिथ्याध्यवसितिरित्युभयतासंभवात्संदेहः। एवम् 'सिक्तंस्फ टिककुंभांतःस्थितिश्वेतीकतै लैः ॥ मौक्तिकंचेल्लतांसूतेतत्पु प्पैस्तेसमंयशः' इत्यादिष्वपिसंभावनामिथ्याध्यवसितिसंदे हसंकरोद्रष्टव्यः॥-- शशिनमिति । अत्रअजस्येंदुमत्यास्वयंवरेसमगुणयोरजेंदुमत्योर्योगेनप्रीतिर्येषांतेपौ रानागरिकानृपाणामन्येषांश्रवणयोःकटुपीडाकरमितिपूर्वार्द्धरूपमेकमेववाक्यविवत्रु रुचारयामासुरिसन्वयः । तेनसर्वनाम्ना साइंदुमती विवभूतोधर्मः अजकर्मकंवरणं त त्रतस्पिनपक्षे। विलीयेति ।अग्निसंयोगेनघृतादिवत्केनापिहेतुनाविलीनताप्राप्येसर्थः । विकचंविकसितं । जडभावःशैत्यं । मदनएवशिखीवन्हिः। संरंभस्तात्पर्य । सिक्तमि ति । स्फटिककुंभातस्थियावेतकृितैर्जलै सिक्तंमौक्तिकमिसन्वयः ॥-- मुखेनगरलंमुचन्मूलेवसतिचेत्फणी।फलसंदोहगुरुणातरुणा किंप्रयोजनाअत्रमहोरगवृत्तांतेवर्ण्यमानेराजद्वाररूढखलवृत्तां

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202