Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
१९०
कुवलयानंदः ताप्रकृतसाधारणगुणक्रियानिमित्तसापेक्षत्वात्समासोक्तविशे षणसाम्यमूलकत्वाच्च । तथापिवाक्योक्तोपमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरमभ्युपगम्यान्वयभेदलब्धप्रकृताप्र तयोरेकैकविषयस्यार्थद्वयस्यसमासोक्तोपमायांसरोजसदृशं लोचनमितिसमासांतरमभ्युपगम्यसमासभेदलब्धार्थदयस्य चाभेदाध्यवसायेनसाधारण्यसंपाद्यतयोरुत्प्रेक्षासमासोक्यो रंगतानिर्वाह्या ।अंगुलीभिरिति । शशीअंगुलीभिरिवमरीचिभि केशसंचयमिवतिमिरंसंनिगृह्यकु इमलीकृतसरोजलोचनंलोचनमिवसरोजंयत्रतादृशंरजनीमुखंचुंबतीवेसन्वयः । तत्मा येति। उपमाबहुलेसंदर्भपाठादिसर्थः। मुख्येति । मुख्यार्थरूपंयत्कुड्मलीकरणरूपंलिंग पुष्पासाधारणधर्मस्तस्यानुकूल्यादिसर्थः। उत्थापकलाविशेषखादंगखाविशेषात् । चंद्र स्यचुंबनोत्प्रेक्षायांदापसव्यवहारसमारोपात्मकसमासोक्तौचापेक्षितस्यनायकसाधर्म्य स्योक्तोपमाभ्याममपर्णात्कथंतयोस्तदंगसमितिशंकते यद्यपीति । मरीचिभिरिवेति । मरीचिभिरिवांगुलीभिस्तिमिरमिवकेशसंचयमिसेवरूपमियर्थः । एकैकविषयस्यार्थ दयस्याभेदाध्यवसानेनेसन्यः । तयोर्वाक्यसमासोक्तोपमयोः ॥
यद्दा इहप्ररूतकोटिगतानांमरीचितिमिरसरोजानामप्रकृत कोटिगतानांचांगुलीकेशसंचयलोचनानांचतनुदीर्घावरणत्व नीलनीरंध्रत्वकांतिमत्त्वादिनासदृशानांपातिस्विकरूपेणभेद वदनुगतसादृश्यप्रयोजकरूपेणाभेदोप्यस्तिसचात्रविवक्षित एवभेदाभेदोभयप्रधानोपमेत्यालंकारिकसिद्धांतात् । तत्र । चप्रयोजकांशनिष्कर्षन्यायनाभेदगर्भतांशोपजीवनेनसाधार ण्येसंपाद्यप्रधानभूतोत्प्रेक्षासमासोक्त्यंगतानिर्वाह्या ॥आवश्यकाभेदाध्यवसायेनोपपत्तीकृतमन्वयांतरसमासांतरकल्पनागौरवेणेसाशयेनाह यदेति । तनुदीर्घसादौपूर्वनिपातनियमानुरोधेनयथासंख्यक्रमपरियागः । तथाचां गुलिमरीच्योस्तनुखनीरंध्रलाभ्यांतिमिरकेशसंचययोरावणररूपवनीलखाभ्यांसरोज लोचनयोर्दीर्घवकांतिमत्त्वाभ्यांचसादृश्यंबोध्यं ।मातिस्विकरूपेणअंगुलिखमरीचिखा दिना।अनुगतेति । अनुगतंयत्सादृश्यप्रयोजकंरूपंतनुलादिकंतेनेसर्थः। एतच्चसादृश्यम तिरिक्तमिसभिप्रायेण । सिद्धांतादिति। तदुक्तंसाधयत्रिविधंभेदप्रधानमभेदमधानंभे

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202