Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
कामरकतैकलतेवनभः श्रियः ॥ अत्रपयोधरादिशब्दश्लेषमू लातिशयोक्त्यांगभूतयोत्थाप्यमानैव सवितृतुरगावल्यांमरक
१८९
तैकावलीतादात्म्योत्प्रेक्षानभोलक्ष्म्यांनायिकाव्यवहारसमा रोपरूपसमासोक्तिगर्नैवोत्थाप्यते । पयोधर श्लेषस्योभयोपका रकत्वात्। ततउत्प्रेक्षासमासेाक्त्योरेकः कालः परस्परापेक्षयाचा रुत्वसुन्मेषश्वोभयोस्तुल्यइतिविनिगमनाविरहात्समप्राधान्यं ॥रूपकं विनाप्युत्प्रेक्षायांतात्पर्य ग्राहक मस्तीतिशंकतेनन्विति । एवमुक्तौतमोगजानामि त्युक्तौ तथाचसाधकांतरस्यसाधकांतरादूषकत्वाद्रूपकस्योत्प्रेक्षांगत्वमविकृतमितिभा वः।अवत्विति।सवितुःसूर्यस्यतुरगावली अश्वपंक्तिर्नोऽस्मानवतु । केव नमः श्रियोगगनल क्ष्म्याःमरकतमणीनामेकलताएकावलीवेत्युत्प्रेक्षा । सूर्यतुरंगाणांहरितवर्णखात्। कथंभू तासम्यगतिलंघितास्तुंगा उच्चाः पयोधरामेघायया एकावलीपक्षेपयोधरौस्तनौ । तथा स्फुरितोदीप्तिमान् । मध्यगतोऽरुणरूपोनायकोनेता सारथिर्यस्याःसा पक्षेअरुणआ रक्तोनायकोहारमध्यमणिः । नायकोनेतरिश्रेष्ठेहारमध्यमणावपीतिविश्वः । अतिश योक्त्यामेघानांस्तनखेनाध्यवसानरूपया । गर्भैवेयनेन तिलतंडुलन्यायेनस्फुटावगम्य मानभेदायाःसंसृष्टेःसकाशाद्वैलक्षण्यं दर्शितम् । एवमत्रेति । एकस्यचमत्कृतिजनने परापेक्षत्वादंगांगीभावमाशंक्याह परस्परेति ॥ -
यथावा ॥ अंगुलीभिरिव केशसंचयंसन्निकृष्यतिमिरं मरीचि भिः॥ कुड्मलीकतसरोजलोचनं चुंबतीवरजनीमुखंशशी ॥अ
त्रांगुलीभिरितिवाक्योक्तोपमयातत्प्रायपाठान्मुख्यकुड्मली करणलिंगानुगुण्याच्चोपमितसमासाश्रयणेनलब्धयासरोज लोचनमितिसमासोक्तोपमयांगभूतयोत्थाप्यमानैवशशिकर्तृ
कनिशामुखचुंबनोत्प्रेक्षा निशाशशिनोदपत्यव्यवहारसमा रोपरूपसमासोक्तिगर्भेवोत्थाप्यते । उपमयोरुभयत्रोत्था पकत्वाविशेषात्समासोक्तिगर्भतांविना चुंवनोत्प्रेक्षायानिरा लंबनत्वाच्च । ततश्चात्राप्युत्प्रेक्षासमासोक्त्योरेककालयोः सम प्राधान्यं । यद्यप्यत्रोपमाभ्यांश शिनिशागतावेवधर्मीसमर्थ्यते नतुशशिनायकयोर्निशानायिकयोश्वसाधारणधर्मो । साधार माधर्मसमर्पणंचोत्प्रेक्षासमासोत्त्योरपेक्षितं । उत्प्रेक्षायाः प्रक

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202