Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 197
________________ चंद्रिकासमेतः . . १९३ तोपिप्रतीयते । तत्रकिंवस्तुतस्तथाभूतोरगवृत्तांतएव प्रस्तुतेऽ प्रस्तुतःखलवृत्तांतस्ततःप्रतीयतइतिसमासोक्तिः । यहा प्र स्तुतखलवृत्तांतप्रत्यायनायाप्रस्तुतमहोरगवृत्तांतकीर्तनमप्रस्तु तप्रशंसा । यद्वा वर्ण्यमानमहोरगवृत्तांतकीर्तनेनसमीपस्थित खलमर्मोद्घाटनंक्रियतइतिउभयस्यापिप्रस्तुतत्वात्प्रस्तुतांकुर इतिसंदेहः ॥ एकवाचकानुप्रवेशसंकरस्तुशब्दार्थालंकारयो रेवोतलक्षयित्वाकाव्यप्रकाशकारउदाजहार । स्पष्टोच्छस किरणकेसरसूर्यबिंबविस्तीर्णकर्णिकमथोदिवसारविंदं ॥ श्लि ष्टाष्टदिग्दलकलापमुखावतारबद्धांधकारमधुपावलिसंचुकोच॥ अत्रैकपदानुप्रविष्टौरूपकानुप्रासौयत्रैकस्मिन्श्लोकेपदभेदेनश ब्दार्थालंकारयोःस्थितिस्तत्रतयोःसंसृष्टिरिहतुसंकरइति। अलं कारसर्वस्वकारस्तु एकस्मिन्वाचकेऽनुप्रेवेशोवाच्ययोरेवालंकार योःस्वारसिकोवाच्यप्रतियोगिकत्वादाचकस्येतिमत्वाऽर्थालं कारयोरप्येकवाचकानुप्रवेशसंकरमुदाजहार ॥ मुखेनेति । संदोहःसमूहः । लक्षयिलेति । स्फुटमेकत्रविषयेशब्दार्थालंकृतिद्वयमि तिसूत्रेणेसर्थः । स्पष्टेति । अथोऽनंतरं दिवसरूपमरविंदंकमलंसंचकोचसंकोचमगम त् । कीदृक् स्पष्टमुच्छ्रसंतउल्लसंतःकिरणाएवकेसराणियस्यास्तथाभूतासूर्यबिंवरूपा विस्तीर्णाकर्णिकावराटोयस्यतत् । श्लिष्टाः प्रकाशाभावेनपरस्परंमिलिताः अष्टदिशएव दलानांकलापस्तन्मुखेनावतारोयस्यास्तादृशीबद्धाअंधकाररूपामधुपावलियन तथाभू तमित्यर्थः। पदभेदेनेति । “सोणथिएथगामेजोएअंमहमहंतलाअंण्णं ॥ तरुणाणहिम अलूडिंपरिसप्पतिणिवारेइ" सनास्यत्रग्रामेयएतांस्फुरल्लावण्यान्तरुणानांहृदयलुठनंप रिसंपतिनिवारयतीतिसंस्कृतं अत्रपूर्वाऽनुमासस्तृतीयपादेरूपकमितितयोःसंसृष्टिः। वाश्यप्रतियोगिकत्वादिति । वाच्यंप्रतियोगिपतिसंबंधियस्यतद्वाच्यमतियोगिकंत स्वादिसर्थः। एवंचकाव्यावाच्यस्यानुमासादे शब्दालंकारस्यतदनुमवेशोनवाचकानुन वेशइतिवक्तुंयुक्तमितिभावः। २५

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202