Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
. चंद्रिकासमेतः
१७९ यथावा ॥ अयंसरसनोत्कर्षीपीनस्तनविमर्दनः ॥ नाभ्यूरु जघनस्पर्शीनीवीविषेसनःकरः ॥ अत्रकरुणस्यशृंगारोगं । प्रेयोलंकारएवभावालंकारउच्यते । सयथा॥ कदावाराणस्या ममरतटिनीरोधसिवसन्वसानःकौपीनंशिरसिनिदधानोंजलि पुटं ॥ अयेगौरीनाथत्रिपुरहरशंभोत्रिनयनप्रसीदेतिकोशन्नि मिषमिवनेष्यामिदिवसान॥ अत्रशांतिरसस्यकदेतिपदसूचि तचिंतारव्योव्यभिचारिभावोंगं । यथावा ॥ अत्युच्चाःपरितः स्फुरंतिगिरयःस्फारास्तथांभोधयस्तानेतानपिबिभ्रतीकिमपि नश्रांतासितुभ्यंनमः॥ आश्चर्यणमुहुर्मुर्हःस्तुतिमितिप्रस्तौमि यावद्भुवस्तावद्विभ्रदिमांस्मृतस्तवभुजोवाचस्ततोमुद्रिताः॥
अत्रप्रभुविषयरतिभावस्यवसुमतीविषयरतिभावोंगम् ॥अयमिति । भूरिश्रवसश्छिन्नंहस्तमालोक्यतद्वधूनामुक्तिः । सपूर्वानुभूतोयंकरोयः कांचीसमाकर्षणशीलानीवीवसनग्रंथिस्तस्याविप्रेसनोमोचकइतिस्मर्यमाणयाशृंगारा वस्थयाकरुणरसपरिपोषः। कदेति। निमिषमिवदिवसान्कदानेष्यामीसन्वयः । की दृशः। काश्यांगंगातीरेवसन् । अयेइसादिरितिक्रोशनिसनेनान्वयः । अत्युच्चाइति । स्फाराविस्तीर्णाः। प्रस्तौमिप्रसंजयामि। भुवः पृथिव्याः। इमांभुवंबिभ्रद्धारयमाणः॥
ऊर्जस्विद्यथा॥ त्वत्प्रत्यर्थिवसुंधरेशतरुणीःसंत्रासतःसत्वरंयां तीर्वीरविलुंठितुंसरससंयाता:किरातावने।तिष्ठतिस्तिमिताः प्ररूढपुलकास्तेविस्मृतोपक्रमास्तासामुत्तरलैःस्तनैरतितरांलो लैरपांगैरपि॥अत्रप्रभुविषयरतिभावस्यशृंगाररसाभासोंगे। य थावा॥ त्वयिलोचनगोचरंगतेसफलंजन्मनृसिंहभूपते॥ अज निष्टममेतिसादरंयुधिविज्ञापयतिद्विषांगणः॥ अत्रकवेःप्रभु विषयस्यरतिक्षावस्यतद्विषयद्विषद्गणरतिरूपोभावाभासोंगं । समाहितंयथा।पश्यामः किमियंप्रपद्यतइतिस्थैर्यमयालंबितं किंमांनालपतीत्ययंखलुशठकोपस्तयाप्याश्रितः॥इत्यन्योन्य विलक्ष्यदृष्टिचतुरेतस्मिन्नवस्थांतरेसव्याजहसितंमयातिह रोमुक्तस्तुबाष्पस्तया ॥ अत्रशृंगारस्यकोपशांतिरंगम् ॥

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202