Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 189
________________ चंद्रिकासमेतः क्वचिच्छब्दप्रमाणकल्पनयाचमत्कारोयथा॥किमसुभिग्लपिते र्जड मन्यसे मायनिमज्जतुभीमसुतामनः॥ममकिल श्रुतिमाहत तदर्थिकांनल मुखे दुपरांविबुधःस्मरः ॥ अत्रत्रियमाणानामन चंद्रप्रविशतीत्येतदार्थ कायाः श्रुतेर्नल मुख चंद्रविषयत्वे कल्पि ते तथाव्याख्यातृस्मरवाक्यंप्रमाणतये । पन्यस्तं । अर्थापत्ति यथा ॥ निर्णेतुं शक्यमस्तीतिमध्यं तवनितंबिनि ॥ अन्यथा नोपपद्येतपयोधरभरस्थितिः ॥ यथावा ॥ व्यक्तंबलीयान्यदि हेतुरागमाद पूरयत्सा जलधिंनजान्हवी || गंगौघनिर्भत्सित शंभुकंधरासुवर्णमर्णः कथमन्यथास्यात् ॥ अनुपलब्धिर्यथा ॥ स्फुटमसद वलग्नंतन्विनिश्चिन्वर्तते तदनुपलभमानास्तर्कयंतो पिलोकाः ॥ कुचगिरिवरयुग्मंयद्विनाधारमास्तेतदिहमकरके तोरिंद्रजालंप्रतीमः ॥ १८५ किमभिरिति । व्याख्यातंप्राक्। तथेति । नलमुखचंद्रविषयत्वव्याख्यातुः स्मरस्पेस र्थः । तच्चासिद्धत्वात्कल्पितमितिभावः । इतिशब्दः ॥ निर्णेतुमिति । अस्तीतिनिर्णे तुं शक्यमित्यन्वयः । व्यक्तमिति । हेतुस्तर्कः । यदिव्य क्तंप्रकटं बलीयान्तदासाजान्हवीज लधिनापूरयत् । अन्यथापूरणेस तिअर्णः समुद्रस्यज लंगं गौधैर्निर्भत्सितं तिरस्कृतंसच्छं भुकंठसमानवर्णनीलंकथं स्यादित्यन्वयः । इत्यर्थात्पत्तिः ॥ स्फुटमिति । हेतन्वितर्कयंत स्तर्कशीलाअपिलोकास्तदवलग्नमनुपलभमानाअपश्यंतस्तवाव लग्नंमध्यमसदितिस्फुट निश्चिन्वते । कुलपर्वत श्रेष्ठयुग्मवेनाध्यवसितस्तन द्वंद्वमाधारं विनायदास्ते तत्त्विहम करध्वजस्येंद्रजालंमायाचरितंप्रतीमइत्यन्वयः । इयनुपलब्धिः ॥ - संभवोयथा ॥ अभूतपूर्वममभाविकिंवा सर्वसहेमे सहजं हि दुःखं ॥ किंतु त्वदयेशरणागतानां पराभवोनाथन तेनुरूपः ॥ यथावा ॥ येनामकेचिदिहनः प्रथयंत्यवज्ञानजांनतितेकिमपितान्प्रतिनैषय त्नः॥ उत्पत्स्यतेस्तिममकोपिसमानधर्मा कालो ह्ययंनिरवधिर्विषु लाचष्टृथ्वी ॥ यथावा ॥ भ्रातः पथिकुतोभवान्नगरतोवातीनवावर्त्तते बाढंब्रूहि युवा पयोदसमये त्यक्त्वाप्रियांजी वति ॥ सत्यं जीवति जीवतीतिकथितावार्तामयापिश्रुताविस्तीर्णाष्टथिवीजनोपिवि २४

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202