Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः विधःकिंकिंनसंभाव्यते ॥ अत्रायोदाहरणेअभूतपूर्वममभावि किंवेतिसंभवप्रमाणसिद्धार्थोदर्शितः । द्वितीयोदाहरणेसंभवो पपादकंकालानंत्यादिकमपिदर्शितं । तृतीयोदारणेतुसंभवोपि कंठोक्तइतिभेदः। ऐतिॉयथा॥कल्याणीबतगाथेयंलौकिकीप तिभातिमे ॥ एतिजीवंतमानंदोनरंवर्षशतादपि ॥ अत्रलौकि
कीगाथेयमित्यनिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपतादर्शिता ॥ अभूतेति । ईश्वरप्रतिभक्तस्योक्तिः। पूर्वमभूतमभूतपूर्वतादृशंममार्किवाभाविनार्कचित् सर्वशीतातपादिद्वंद्वंसहे हियतोममसहजमेवदुःखमस्ति किंतुहेनाथतेतवशरणागतानां भक्तानांखदग्रेपराभवोनानुरूपोनोचितइसन्वयः। अथवातवनानुरूपइसन्वयः। अत्र दुःखादेःसंभवाख्यप्रमाणसिद्धस्यकथनंयेनामेतिभवभूतेरुक्तिः । नामेतिकुत्सने। नाम माकाश्यसंभाव्यक्रोधोपगमकुत्सनइत्यमरः । किमपीतिकाकुर्नकिमपीयर्थः । एषका व्यनिर्माणरूपः । ममकोपिसमानधर्मासदृशोयउत्पत्स्यतेअस्तिवातंप्रति यत्नः । हिय स्मानिरवधिरयंकाल:पृथ्वीचविपुलेतिक्रमेणयोज्यं । अत्रकालोझयमियादिनासोपप त्तिकंसंभवाख्यप्रमाणमुपदर्शितं । भ्रातरिति पथिकंपतिग्रामस्थस्य प्रश्नः। कुतइयनंत रमागतइतिशेषः। नगरादित्युत्तरं । वार्तेतिपुनःपूर्वस्यप्रश्नः। बाढमित्युत्तरमंगीकारेअ स्तीसर्थः ब्रहीतिपूर्वस्योक्तिःायुवेसादिपांथवचनीससंजीवतीतिपुनःपूर्वस्यप्रश्नः। जीव तीसादिसर्वपथवचनं । इति संभवः ॥ अनिर्दिष्टप्रवक्तृकेति। अनिर्दिष्टोविशेषतोनुक्तः प्रवक्तायस्येसर्थः । एवंचैतदेवैतिह्यलक्षणमितिदर्शितं । इसलंकारचंद्रिकायांप्रमाणा लंकारप्रकरणंसंपूर्ण ॥
अर्थतेषामलंकाराणांयथासम्भवंकचिन्मेलनेलौकिकालंकारा णांमेलनइव चारुत्वातिशयोपलम्भान्नरसिंहन्यायेनपृथगलं कारावस्थितौतन्निर्णयःक्रियतेततिलतंडुलन्यायेनस्फुटाव गम्यभेदालंकारमेलनेसंसृष्टिः। नीरक्षीरन्यायेनास्फुटभेदालं कारमेलनेसंकरः। सचांगांगिआवेनसमप्राधान्येनसंदेहेनएक वाचकानुप्रवेशेनचतुर्विधः। एवंनृसिंहाकाराःपंचालंकाराः॥यथासंभवापिति । संसृष्टिसंकराभ्यांद्वयोस्तदधिकानांवेतियथासंभवमित्यर्थः। स्फुटे ति । स्फुटमवगम्यमानोभेदोयेषामितिविग्रहः । एकस्मिन्वाचकेऽनुप्रवेशोऽवस्थि तिः । एतत्सर्वमुदाहरणेव्यक्तीभविष्यति ॥

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202